________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [५], मूलं [१६१],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
राङ्गवृत्तिः
प्रत सूत्रांक [१६१]]
दीप अनुक्रम [१७४]
श्रीआचा-ला |तिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवताऽवाप्तः, तदेवं दर्शनचारित्रमोहनीये लोक०५
भवतः क्षयोपशमं समागते, दर्शनचारित्रान्यथानुपपत्तेः, यत्पुनः कथ्यमानेऽपि समस्तपदार्थावगतिर्न भवति तज्ज्ञानाव(शी०) रणीयविजृम्भितं, तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह
उद्देशकः५ ॥ २२२॥
तमेव सञ्चं नीसंकं जंजिणेहिं पवेइयं (सू० १६२) यत्र क्वचित्स्वसमयपरसमयज्ञाचार्याभावात् सूक्ष्मव्यवहितातीन्द्रियपदार्थे पूभयसिद्धदृष्टान्तसम्यगहेत्वभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानाभावेऽपि शङ्काविचिकित्सादिरहित इदं भावयेत् , यथा-तदेवैकं सत्यम्-अवितथं, 'निःशङ्क|मिति अहंदुक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेष्वेवं स्यात् एवं वा इत्येवमाकारा संशीतिः शङ्का निर्गता| शङ्का यस्मिन् प्रवेदने तन्निःशवं, यत्किमपि धर्माधर्माकाशपुद्गलादि प्रवेदितं, कैः?-जिनः'तीर्थकर रागद्वेषजयनशीलैः, तत्तथ्यमेवेत्येवम्भूतं श्रद्धानं विधेयं सम्यक्पदार्थानवगमेऽपि, न पुनर्विचिकित्सा कार्येति । किं यतेरपि विचिकित्सा स्थायेनेदमभिधीयते?, संसारान्तवेर्त्तिनो मोहोदयात्ततिको यन्न स्यादिति, तथा चागमः-"अस्थि र्ण भंते! समणावि निग्गंथा कंखामोहणिज कम्मं वेदेति?, हंता अस्थि, कहनं समणावि णिग्गंथा कंखामोहणिज्ज कम्मं वेयंति ?, गोअमा!
१ अस्ति भदन्त । श्रमणा अपि नियन्याः काहामोहनीय कर्म वैदयन्ति !, हन्त अस्ति, कथं श्रमणा अपि निर्मन्याः काहामोहनीयं कर्म वैदयन्ति ?, गौतम । तेषु तेषु ज्ञानान्तरेषु चरित्रान्तरेयुशहिताः काहिता विचिकित्सासमापना भेदसमापमाः कालध्यसमापनाः, एवं खल गौतम। श्रमणा अपि निग्रन्थाः काहामोहनीय
॥२२२॥ | कर्म वेदयन्ति, तमालम्बन 'तदेव सवं निदाई यविनैः प्रवेदितम् । अथ नूनं भदन्त ! एवं मनो धारयन् बाहाया आराधको भवति !, हन्त गौतम! एवं मनो साधारयन् आशाया आराधको भवति.
ला
~159~