________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५९],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
हरणार्थमाह-एतद' यदुद्देशकादेरारभ्योक्तं, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासयेः-आत्मनि विदध्याः॥ इतिरधिकारपरिसमाप्ती, बबीमीति पूर्ववत् । लोकसाराध्ययने चतुर्थोद्देशकः परिसमाप्तः॥
प्रत
DED
सूत्रांक
[१५९]
दीप अनुक्रम [१७२
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान् परिजिहीर्षुणा सदाऽऽचार्यसे बिना भवितव्यम् , आचार्येण च दोपमेन भाव्यं, तदन्तेवासिना च|| | तपःसंयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से बेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्रइ उवसंतरए सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सब्बओ गुत्ते, पास लोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति
तिमि (सू० १६०) सेशन्दस्तच्छब्दार्थे, यद्गुण आचार्यों भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भनसमुच्चयार्थः, ते चामी भङ्गाः-एको ह्रदो-जलाशयः परिगलस्रोताः पर्योगलतस्रोताच, सीतासीतो
SARERatininemarana
पंचम-अध्ययने पंचम-उद्देशक: 'हद-उपमा' आरब्धः ,
~154~