SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [५], मूलं [१६०],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राजवृत्तिः (शी०) सूत्रांक ॥२२०॥ [१६०] दाप्रवाहहदवत् , अपरस्तु परिगलतुस्रोता: नो पर्यागलस्रोता: पद्माइदवत् , तथा परो नो परिगलत्स्रोताः पर्यागल-18| लोक०५ स्रोताच, लवणोदधिवत्, अपरस्तु नो परिगलस्रोता नो पोंगलस्रोताच, मनुष्यलोकाबहिः समुद्रवत् । तत्राचाय || श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् , साम्परायिककम्मापेक्षया तु द्वितीयभङ्गपतितः, कषायो उद्देशक:५ दयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया अप्रतिश्रावित्वात् , कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात्, यदिवा धम्मिभेदेन भङ्गा योज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत् , तृतीयभङ्गस्थस्त्वहालन्दिकः, सच कचिदर्थापरिसमाप्तावाचार्यादेन्निर्णयसद्भावात् , प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपति-18 तेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं ददृष्टान्तः, स च हृदो निर्मलजलस्य 'प्रतिपूर्णो' जलजैः सर्वनुजैरुपशोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-अपगतं रजः कालुथ्यापादकं यस्य स तथा, नानाविधांश्च यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्-प्रतिपालयन् सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव । यथा चासौ इदस्तथाऽऽचार्योऽपीति दर्शयति-'सः' १ उदकार करो यावतकालेन शुष्यति रामपन्य धन्वं तत आरभ्योत्कृष्ट पश्वराग्निदिवलक्षणं लन्दं, तदा गाते, उत्कृष्टलन्दस्यानतिकमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कर्ष प्रतिपद्यते, मासकल्पोत्रं च गृहपडिहाराभिः पतिथीभिर्जिनकल्पिकवरपरिकल्पयन्ति. २ पर्शगलखोतोवदर्यापेक्षया ग्राहकलात् | l॥२२ ॥ तृतीयभापतित इति गम्यम्, अनुक्रम [१७३] ~155~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy