________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५९],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
लोक०५
राजवृत्तिः
प्रत सूत्रांक
उद्देशकार
MOLESCENCE
[१५९]]
दीप अनुक्रम [१७२
श्रीआचा
सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन प्रमादजनितस्य कर्मणोऽन्तं विधत्ते । स च ख्या
धनुकूलपरीषहोपपत्ती किं विदध्यादित्याह-'दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' (शी०)
पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहावतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयो॥२१८॥
त्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकमुखाभिलाषस्योपस
ग्गादिकं कुर्यात्, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद् ? अन्यो वा पुत्रकलत्रादिको तजनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति? । यदिवैयं स्त्रीजनस्वभावं|
चिन्तयेदिति सूत्रेणैव दर्शयति स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विव्योकर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके खियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह-'मुनिना' श्रीवर्द्धमानस्वामिनोसन्नज्ञानेनैव 'एतत्' पूर्वोक्तं, यथा स्त्रियो भावबन्धनरूपाः, 'प्रवेदित' प्रकर्षणादौ वा व्याख्यातमिति । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-उत्-प्राबल्येन मोहोदयाद् बाध्यमानः-पीड्यमानः उद्घाध्यमानः, कैः-पामधर्मः प्रामाः-इन्द्रियग्रामास्तेषां धर्माः-स्वभावा यथास्वं विषयेषु प्रवर्तनं तैरुद्धाध्यमानो गच्छान्तर्गतः सन् गुर्वादिनाऽनुशास्यते, कधमनुशास्थत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं तदाशकः-तदोजी स्यात्, यदिवा निर्गतं वलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति
S
॥२१८॥
~151~