________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५९],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१५९]
दीप
प्पाणं किमेस जणो करिस्सइ?, एस से परमारामो जाओ लोगमि इत्थीओ, मुणिणा हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अवि ओमोयरियं कुज्जा अवि उहूं ठाणं ठाइजा अवि गामाणुगामं दूइजिजा अवि आहारं वुञ्छिदिजा अवि चए इत्थीसु मणं, पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति, पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामए णो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवजइ सया पावं एवं मोणं समणुवासिज्जासित्तिबेमि
(सू० १५९)॥५-४॥ लोकसारे चतुर्थः ॥ 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाक द्रष्टुं शीलमस्येति प्रभूतदी, साम्प्रतेक्षितया न यकिञ्चनकारीत्यर्थः, तथा प्रभूतं सत्त्वरक्षणोपायपरिज्ञानं संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, | यथावस्थितसंसारस्वरूपदशीत्यर्थः, किंच-उपशान्तः कपायानुदयादिन्द्रियनोइन्द्रियोपशमावा, तथा पञ्चभिः समि-3 तिभिः समितः सम्यग्वा मोक्षमार्गमितः समितः, तथा ज्ञानादिभिः सहितः-समन्वितः सह हितेन वा सहितः, 'सदा।
अनुक्रम [१७२
A
asurary.com
~150~