________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०४...], नियुक्ति: [२०४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
शीतो०३ उद्देशकः१
सूत्रांक
[१०४]
दीप अनुक्रम [१०८]
श्रीआचा-1 रुदीर्णाः शारीरमेव केवलं दुःखमुत्सादयन्ति महासत्त्वस्य न मानसं ते भावतो मन्दपरिणामाः, यदिवा ये तीव्रपरि- रागवृत्तिः णामाः-प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः-ईपल्लक्ष्यमाणस्वरूपास्ते शीता इति । यसरीपहानन्तरं प्रमा
IMदपदमुपन्यस्तै शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे
धममि जो पमायइ अत्थे वा सीअलुत्ति तं बिति । उज्बुत्तं पुण अन्नं तत्तो उपहंति णं विति ॥ २०५॥ द्वारं । ॥१५ ॥
| 'धर्मे' श्रमणधर्मे यः 'प्रमाद्यति'नोद्यम विधत्ते 'अर्थे वा अर्थ्यत इत्यर्थो-धनधान्यहिरण्यादिस्तत्र तदुपाये वा शीतल इत्येवं तं 'ब्रुवते' आचक्षते, उद्युकं पुनरन्यं ततः-संयमोद्यमात् कारणादुष्णमित्येवं युवते, णमिति वाक्पालङ्कार इति गाथार्थः ॥ उपशमपदव्याचिख्यासयाऽऽहसीईभूओ परिनिव्वुओ य संतोतहेव पण्हाणो (ल्हाओ)होउवसंतकसाओतेणुवसंतो भवे जीचो॥२०६॥दार।। | उपशमो हि क्रोधाद्युदयाभावे भवति, ततश्च कषायान्युपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिभावृतो भवति, चः समुच्चये, रागद्वेषपावकोपशमादुपशान्तः, तथा क्रोधादिपरितापोपशमात् 'प्रहादितः' आपन्नसुखो,
यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति, एकार्थिकानि वैतानोति गाथार्थः॥ अधुना विरतिपदव्याख्यामाहअभयकरो जीवाणं सीयघरो संजमो भवह सीओ।अस्संजमो य उपहो एसो अन्नोऽवि पजाओ॥२०७॥दार। | | अभयकरण शीलः, केषां?-जीवानां, शीत-सुखं तद्ह-तदावासः, कोऽसौ-संयमः सप्तदशभेदः, अतोऽसौ शीतो
R
|१५०॥
SARERaunintenariana
~154