________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०४...], नियुक्ति: [२०२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१०४]
'शीत'मिति भावशीतं, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामो-मार्गाच्यवननिर्जरार्थं परिपोढव्याः परीषहाः 'प्रमादः' कार्यशैथिल्यं शीतलविहारता 'उपशमो' मोहनीयोपशमः, स च सम्यक्त्वदेशविरतिसर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति, 'विरतिरिति प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः 'सुखं च सातावेदनीयविपाकाविर्भूतमिति । एतत् सर्व परीपहादि शीतमुष्णं च गाथाशकलेनाह-परीषहाः-पूर्वव्यावर्णितस्वरूपाः
तपस्युद्यमो-यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानं 'कषायाः क्रोधादयः 'शोक' इष्टाप्राप्तिविनाशोद्भवः आधिः 'वेद' स्त्रीकानपंसकवेदोदयः 'अरतिः' मोहनीयविपाकाचित्तदौःस्थ्य 'दुःखं च' असातावेदनीयोदयादीनि, एतानि परीपहादीनि |
पीडाकारित्वादुष्णमिति गाथासमासार्थः । व्यासार्थ तु नियुक्तिकारः स्वत एवाचष्टे-तत्र परीषहाः शीतोष्णयोईयोरप्यभिहिताः, ततो मन्दबुद्धेरनध्यवसायः संशयो विपर्ययो वा स्याद् अतस्तदपनोदार्थमाह
इत्थी सकारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा हुंति नायव्वा ॥ २० ॥ स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्येती शीती, भावमनोऽनुकूलत्वात् , शेषास्तु पुनविंशतिरुष्णा ज्ञातव्या भवन्ति, मनसः प्रतिकूलत्वादिति गाथार्थः॥ यदिवा परीपहाणां शीतोष्णत्वमन्यथा आचष्टेजे तिव्वप्परिणामा परीसहा ते भवंति उपहा उजे मंदप्परिणामा परीसहा ते भवे सीया ॥२०४॥ दारं।
तीबो-दुःसहः परिणामः-परिणतिर्येषां ते तथा, य एवम्भूताः परीषहास्ते उष्णाः, ये तु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति-ये शरीरदुःखोसादकत्वेनोदीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीत्रपरिणामत्वादुष्णाः, ये पुन
।
* 99*94%AC%
दीप अनुक्रम [१०८]
CE%
~144