________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०४...], नियुक्ति : [१९९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१०४]
दीप
श्रीआचा- तेणेव य पुढो नो झंझाए' ३, चतुर्थोद्देशके त्वयमधिकारो, यथा-कषायाणां वमनं कार्य, पापस्य च कर्मणो विरतिः,हामीलो
'विदुषो' विदितवेद्यस्य संयमोऽत्रैव प्रतिपाद्यते, क्षपकश्रेणिप्रक्रमात् केवलं भवोपग्राहिक्षयान्मोक्षश्चेति गाथाद्वयार्थः ॥ (शी०) ||नामनिष्पन्ने तु निक्षेपे शीतोष्णीयमध्ययनमतः शीतोष्णयोनिक्षेपं निर्दिदिक्षुराह
उद्देशका ॥१४९॥
नाम ठवणा सीयं दब्वे भावे य होइ नायब्वं । एमेव य उपहस्सवि चउविहो होइ निक्खेवो ॥२०॥ सुगमा । तत्र नामस्थापने अनादृत्य द्रव्यशीतोष्णे दर्शयितुमाहदब्चे सीयलदव्वं दबुण्डं चेव उण्हदव्वं तु । भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥२०१॥ ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं शीतगुणोपेतं गुणगुणिनोरभेदात् शीतकारणं वा यव्यं द्रव्यप्राधान्याच्छीतलद्रव्यमेव द्रव्यशीत-हिमतुषारकरकादि, एवं द्रव्योष्णमपीति । भावतस्तु द्वेधा-पुद्गलाश्रितं जीवाश्रितं च, गाथा-1 ६ शकलेनाचष्टे-तत्र पुद्गलाश्रितं भावशीतं पुद्गलस्य शीतो गुणो गुणस्य प्राधान्यविवक्षयेति, एवं भावोष्णमपि, जीवस्य तु
शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा-औदयिकादयः पडू भावाः, तत्रौदयिका कर्मोदयाविर्भूतनारकादिभवकषायोसत्तिलक्षणः उष्णः, औपशमिकः कर्मोपशमावाप्तसम्यक्त्वविरतिरूपः शीता, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्व-|
चारित्रादिरूपत्वाद्, अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः, शेषा अपि विवक्षातो द्विरूपा अपीति । अस्य च जीवभाव*गुणस्य शीतोष्णविवेक स्वत एवं नियुक्तिकारः प्रचिकटयिषुराह
॥१४९॥ |सीयं परीसहपमायुवसमविरई मुहं चउण्हं तु । परीसहतवुज्जमकसाय सोगाहियेयारई दुक्खं ।। २०२॥ दारं ।
*SKCAKACACACCALCARE
अनुक्रम [१०८]
~13~