SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५६],नियुक्ति: [२४९] प्रत (शी०) सूत्रांक 25 [१५६]] श्रीआचा- करुणापन्ना गृहस्थाः प्रतिजागरणं कुर्युस्तह्मज्ञानतया षट्कायोपमर्दनं कुर्वाणाः संयमवाधामापादयेयुः, अथ न कश्चित्तत्र लोक०५ रावृत्तिः तथाभूतः कर्तव्योद्यतः स्यात् तत आत्मविराधना, तथाऽतिसारादौ मूत्रपुरीषजम्बालान्ततित्वात् प्रवचनहीलना,IPLL | अपि च-प्रामादिव्यवस्थितः सन् धिगजात्यादिना केशलुचिताद्यधिक्षेपेणाधिक्षिप्तः सन् परस्परोपमर्दकारि दण्डादण्डिटू उद्देशका भण्डनं विदध्यात् , तच्च गच्छगतस्य न सम्भवति, गुर्वाधुपदेशसम्भवात्, तदुक्तं च-"अकोसहणणमारणधम्मभंसाण ॥२१४॥ बालसुलभाणं । लाभ मण्णइ धीरो जहुत्तराणं अभावंमि ॥१॥" इत्येवमादिनोपदेशेन गच्छान्तर्गतो गुरुणाऽनुदास्यते, गच्छनिर्गतस्य पुनर्दोषा एव केवला इति, उक्तं च-"साहमिएहिं संमुज्जएहिं एगागिओ अ जो विहरे । आर्यकपउरयाए छक्कायवहंमि आवडइ ॥१॥ ऐगागिअस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खऽविसोहि महब्वय तम्हा स|बिइज्जए गमणं ॥२॥" इत्यादि, गच्छान्तर्वर्तिनस्तु बहवो गुणाः, तनिश्नया अपरस्यापि बालवृद्धादेरुद्यतविहाराभ्युपगमात् , यथाहि उदके समर्थस्तरन्नपरमपि काष्ठादि विलग्नं तारयति, एवं गच्छेऽप्युद्यतविहार्यपरं सीदन्तमुद्यमयति, तदेवमेकाकिनो दोषान् वीक्ष्य गच्छान्तर्विहारिणश्च गुणान् कारणाभावे व्यक्तेनापि नैकचर्या विधेया, कुतः पुनरव्यक्के नेति स्थितं । ननु च सति सम्भवे प्रतिषेधो युक्तो, न चास्ति सम्भवः एकाकिविहारितायाः, को हि नाम बालिशः सहादायान् विहाय समस्तापायास्पदमेकाकिविहारितामभ्युपेयादिति, अत्रोच्यते, न किशिदपि कर्मपरिणतेरशक्यमस्ति, तथाहि || १बाकोशवधमारणधर्मभ्रंशाना बालसुलभानाम् । लाभं मन्यते धीरः ययोत्तराणामभावे ॥१॥ २ साधर्मिकेषु सम्यगुएतेषु एकाकी च यो विहरेत् । AIR१४॥ आतप्रचुरतायो षदायवधे स पतति ॥ १॥ ३ एकाकिनो दोषाः स्त्री श्वा तथैव प्रखनीकः । भिक्षाऽलिशोधिः महावतेषु तस्मात्सद्वितीयेन गमनम् ॥२॥ दीप अनुक्रम [१६९] JABERatinintamational पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~1434
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy