________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५६],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१५६]]
-स्वातल्यगदागदकल्पस्य समस्तव्यसनप्रवाहसेतुभूतस्याशेषकल्याणनिकेतनस्य शुभाचाराधारस्य गच्छस्यान्तर्वत्र्तिनः। कचिन्नमादस्खलिते चोदिताः अवगणय्य सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थ | पृष्ठतः कृत्वा कुलपुत्रतां वाङमात्रादपि केचित्कोपनिघ्नाः सुखैषिणोऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति, उक्कं च-"जह सायरंमि मीणा संखोहं सायरस्स असहंता । णिति तओ सुहकामी णिग्गयमित्ता | विणस्संति ॥१॥ एवं गच्छसमुद्दे सारणवीईहिं चोईया संता । णिति तओ सुहकामी मीणा व जहा विणस्सति ॥२॥ गच्छमि केइ पुरिसा सउणी जह पंजरंतरणिरुद्धा । सारणवारणचोइय पासत्थगया परिहरंति ॥ ३ ॥ जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजार्य, ढंक्कादि अव्वत्तगर्म हरेजा ॥४॥" एवमजातसूअवय पक्षस्तीर्थिकध्यानादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह
वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुज्जो २ दुरइक्कम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स
दीप अनुक्रम [१६९]
१ यथा सागरे मीनाः संक्षोभं सागरस्यासहमानाः । निर्गच्छन्ति ततः सुखकामिनो निर्गतमात्रा विनश्यन्ति ॥१॥ एवं गच्छसमुदे स्मारणवीचिभि:दिदिताः सन्तः । निर्गच्छन्ति ततः मुखका मिनो मीना इन यथा विनश्यन्ति ॥ २॥ गच्छे केचित् पुरुषाः शकुनयो यथा पत्रारान्तरनिरुद्धाः । मारणवारणचोदिताः
पार्थस्थतां गताः परित्यजन्ति ॥३॥ यथा द्विजपोतमजातपक्ष खकादावासकात् प्लवितुमनसं मनाग । तनाशकं तरुणमजातपत्रं, कादयोऽव्यकगर्म हरेयुः (रन्ति)
~1444