SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५६],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१५६] दीप अनुक्रम [१६९] 9425940450-45445 ग्रसति बुद्ध्यादीन गुणानिति ग्रामः, ग्रामादनु-पश्चादपरो ग्रामो ग्रामानुग्रामस्तं, 'दूयमानस्य' अनेकार्थत्वादातूनां विहरतः एकाकिनः साधोयेंत्स्यात् तद्दर्शयति-दुष्टं यातं दुर्यातं, गमनक्रियाया गरे, गच्छत एवानुकूलपतिकूलोपसर्ग-12 सद्भावादहनकस्येव कृतगतिभेदस्य दुष्टव्यन्तरीजहाच्छेदवत्, तथा दुष्टं पराक्रान्तम्-आकान्तं स्थानमेकाकिनो भवति, स्थूलभद्रेयाश्रितोपकोशागृहसाधोरिवेति, यदिवा-चतुष्पोषितभर्तृकागृहोषितसाधोरिव, तस्य महासत्त्वतया अक्षोहै भेऽपि दुष्पराकान्तमेवेति, एतच्च न सर्वस्यैव दुर्यातं दुष्पराक्रान्तं च भवतीत्यतो विशिनष्टि-अव्यक्तस्य भिक्षो-19 रिति, भिक्षणशीलो भिक्षुस्तस्य, किम्भूतस्य ?-अव्यक्तस्य, स चाव्यक्तः श्रुतवयोभ्यां स्यात् , तत्र श्रुतान्यक्तो येनाचारप्रकल्पोऽर्थतो नाधिगतो भवति गच्छगतानां तन्निर्गतानां तु नवमपूर्वतृतीयवस्त्विति, वयसा चाव्यक्त आषोडशवर्षाद्गच्छगतानां तन्निर्गतानां च त्रिंशत इति, अत्र चतुर्भङ्गिका, श्रुतवयोभ्यामव्यक्तस्यैकचर्या न कल्पते, संयमात्मविराधनातः इत्याद्यो भङ्गः, तथा श्रुतेनाव्यक्तो वयसा च व्यक्तः, अस्याप्येकचर्या न कल्पते, अगीतार्थत्वादुभयविराधनासद्भावादिति द्वितीयः, तथा श्रुतेन व्यक्तो वयसा चाव्यक्तः, तस्यापि न कल्पते, बालतया सर्वपरिभवास्पदत्वाद् विशेषतः स्तेनकुलिङ्गादीनामिति तृतीयः, यस्तूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यताम् , अस्थापि कारणाभावे एकचर्या नानुमता, यतस्तस्यां गुप्तीभाषेषणादिविषया बहवो दोषाः प्रादुष्पन्ति, तथाहि-ए-18 काकी पर्यटन यदीर्यापथं शोधयति ततः श्वायुपयोगानश्यति तदुपयुक्तश्चेन्नेर्यापर्थ शोधयेदित्यादिकाः शेषा अपि समितयो वाच्याः, अन्यच-अजीर्णेन वातादिक्षोभेण वा व्याध्युद्भवे संयमात्मविराधना प्रवचनहीलना च, तत्र यदि| कर ~1424
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy