________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [१५०],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
राजवृत्तिः (शी०)
सूत्रांक
व्यवस्थितस्यैवेति । किं च-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ? नास्यागार-गृहं विद्यता लोक०५ इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत सहेत । पुनरप्युपदेशदानायाह-पमत्ते' इत्यादि, प्रमत्तान्-विषयादिभिः प्रमादैर्वहिर्द्धर्माब्यवस्थितान् पश्य गृहस्थतीर्थिका-18
उद्देशका दीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किंच-'एय' मित्यादि, 'एतत् | पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने द्वितीयोद्देशकः समाप्तः
॥२०८॥
[१५०]
दीप
अनुक्रम [१६३]
उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रह[वानित्यभिहितम् , इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्थास्योदेशकस्यादिसूत्रम्
आवंती केयावती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्य मए संधी झो
सिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज वीरियं । (सू० १५१) । यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यकेषु सत्स्वपरिग्रह
॥२०८
| पंचम-अध्ययने तृतीय-उद्देशक: 'अपरिग्रह' आरब्धः,
~131~