________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [१४९],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
SC+C
सूत्रांक
[१४९]
दीप
ज्ञया परिहरेत् । तत्परिहर्जुश्च यत्स्यात्तदाह-एए संगे' इत्यादि, 'एतान्' अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसजान् वा 'अविजानतः अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किंच--
से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिक्कमा, एपसु चेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिव्वए, एवं मोणं सम्म अ
णुवासिजासि तिबेमि (सू० १५०)। लोकसाराध्ययने द्वितीयोदेशकः ५-२॥ 'से' तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धं सुप्रतिबद्धं सुष्टुपनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष' मानव परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिवा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति ।। अध किमर्थ पराक्रमणोपदेश इत्यत आह-एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद्, यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेब्वेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्ती, अवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-से सुअंच में इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि तच्छ्रतं च मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतञ्चेतसि | व्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयति-बन्धात्सकाशालामोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्ये
अनुक्रम [१६२]
ANA
SCRkRA%
~130~