________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [१४६],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४७]
॥२०५॥
दीप अनुक्रम [१६०]
श्रीआचा- त्सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिः प्रेरयेत्, तोरणं च सम्यक्सहन, न तस्कृतया राङ्गवृत्तिः||5|दुःखासिकयाऽऽत्मानं भावयेदितियावत् ॥ यो हि सम्यक्करणतया परीषहान सहेत स किंगुणः स्यादित्याह
उद्देशका (शी०) एस समिया परियाए वियाहिए, जे असत्ता पावहिं कम्मेहिं उदाहु ते आयंका फु
संति, इति उदाहु धीरे ते फासे पुटो अहियासइ, से पुब्वियं पच्छापेयं भेउरधम्म विद्धंसणधम्ममधुवं अणिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एवं
रूवसंधि । (सू०१४७) 'एषः' अनन्तरोत्तो यः परीषहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तदावार शमिता 'पर्यायः प्रत्रग्या सम्यक् शमितया वा पर्यायः-प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यकपर्यायः शमितापर्यायो | वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यता प्रतिपाद्य व्याधिसहिष्णुता प्रतिपादयन्नाह-'जे असत्ता'
इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाश्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः-पापोपादानानुष्ठानारता: 'उदाहु' Iklकदाचित्तान् तथाभूतान् साधून 'आतङ्का' आशुजीवितापहारिणः शुलादयो व्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति ||
पीडयन्ति । यदि नामैवं ततः किमित्याह-इति उदाहु' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहृतवान-व्याकृतवान्, IM] कोऽसौ-धीरों' धी:-बुद्धिस्तया राजते, स च तीर्थकृद्गणधरो वा, किं तदुदाहृतवान :-तेरातकः स्पृष्टः सन्
AGROG
~1254