________________
आगम
(०१)
प्रत
सूत्रांक [१४६ ]
दीप
अनुक्रम [१५९ ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१४६],निर्युक्तिः [२४९]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
यः क्षणान्वेषणशीलः सोऽन्वेषी सदाऽप्रमत्तः स्यादिति । स्वमनीषिकापरिहारार्थमाह--' एस मग्गे' इत्यादि, 'एषः' अनन्तरोको 'मार्गो' मोक्षपथः 'आर्यैः' सर्वहेयधर्म्मारातीय (तीर) वर्त्तिभिस्तीर्थ करगणधरैः प्रकर्षेणादौ वा वेदितः कथितः | प्रवेदित इति । न केवलमनन्तरोको वक्ष्यमाणश्च तीर्थकरैः प्रवेदित इति तदाह- 'उद्दिए' इत्यादि, सन्धिमधिगम्योत्थितो धर्म्मचरणाय क्षणमप्येकं न प्रमादयेत् । किं चापरमधिगम्येत्याह - ' जाणिन्तु' इत्यादि, ज्ञात्वा प्राणिनां प्रत्येकं दुःखं तदुपादानं वा कर्म्म तथा प्रत्येकं सातं च-मन आह्रादि ज्ञात्वा समुत्थितो न प्रमादयेत् । न केवलं दुःखं कर्म्म वा प्रत्येकं, तदुपादानभूतोऽध्यवसायोऽपि प्राणिनां भिन्न एवेति दर्शयितुमाह - 'पुढो' इत्यादि, पृथग्-भिन्नः छन्द:- अभिप्रायो येषां ते पृथग्छन्दाः, नानाभूतबन्धाध्यवसायस्थाना इत्यर्थः, 'इहे 'ति संसारे संज्ञिलोके वा, के ते ? - 'मानवाः' मनुष्याः, उपलक्षणार्थत्वादन्येऽपि, संज्ञिनां पृथक्सङ्कल्पत्वाच्च तत्कार्यमपि कर्म्म पृथगेव, तत्कारणमपि दुःखं नानारूपमिति, कारणभेदे कार्यभेदस्य अवश्यंभावित्वादिति, अतः पूर्वोक्तं स्मारयन्नाह - 'पुढो' इत्यादि, दुःखोपादानभेदाद् दुःखमपि प्राणिनां पृथकू प्रवेदितं सर्वस्य स्वकृतकर्म्मफलेश्वरत्वात् नान्यकृतमन्य उपभुङ्क्ते इति । एतन्मत्वा किं कुर्यादित्याह -- 'से' इत्यादि, 'सः' अनारम्भजीवी प्रत्येक सुखदुःखाध्यवसायी प्राणिनो विविधैरुपायैरहिंसन् तथाऽनपवदन् - अन्यथैव व्यवस्थितं वस्त्वन्यथा वदन्नपवदन् नापवदन् अनपवदन्, मृषावादमनुवन्नित्यर्थः पश्य च त्वं तस्यापि प्राकृतत्वादार्षत्वाद्वा लोपः, एवं परस्वमगृह्णन्नित्याद्यप्यायोज्यम् । एतद्विधायी च किमपरं कुर्यादित्याह - 'पुट्ठो' इत्यादि, स पञ्चमहाव्रतन्यव| स्थितः सन् यथागृहीतप्रतिज्ञानिर्वहणोद्यतः स्पृष्टः परीषहोपसर्गैस्तान् तत्कृतान् शीतोष्णादिस्पर्शान् दुःखस्पर्शान् वा त
Education International
For Parts Only
~124~