SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [२], मूलं [१४७],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१४७] तान् स्पर्शान-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह-से पुव' मित्यादि, स| स्पृष्टः पीडितः आशुकारिभिरातकैरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविषाकजनितं दुःखं मयैव सोढव्यं, पश्चा दप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवर्ती न विद्यत एवासी यस्यासातावेदनीयविपाकापादिता रोगातङ्का न द भवेयुः, तथाहि-केवलिनोऽपि मोहनीयादिधातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, य| तश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकांचनावस्थायातं कर्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तं च-"स्वकृतपरिणतानां दुर्नयानां विपाकः, दीप अनुक्रम [१६०] 1-३-३-४ कर्मवन्यपतुर्विधा, तद्यथा-प्रकृतिबन्धः स्थितिबन्धः २ अनुभागवन्धः प्रदेशबन्धः ४, तत्र प्रतिबन्धोऽविधः ज्ञानावरणीयाद्यन्तरायान्तः, एतेऽद्यावपि मूलभेदाः, उत्तरभेदास्तु शानावरणीये पश्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नान्नः द्विचत्वारिंशत् सप्तपष्टिा त्रिनवतिचा शुत्तरपात वा, गोत्रे ही, अन्तराये पच, इति मूलोत्तरप्रकृतिवन्धः । स्थितिबन्धे हानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशरकोटीकोव्य उत्कृष्टया स्थितिः, मोहनीये सप्ततिकोटाकोव्यः, नामगोत्रयोविंशतिः, भायुषि ३३ सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोप्रयोजघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीरस्स बारसमुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्म पुगधु-"जो रसो अशुभागो बुबह तत्व मभेमु मदुरो अमुभे अमहुरो रसो तस्स | |बन्धो अणुभागबंधो" अणुभागबन्धो समत्तो । प्रदेशा:-कर्मवर्गणास्वान्धाः तेषां बन्धः जीवप्रदेशैः समं ववषयःपिण्डवत्क्षीरनीरसम्बन्धबहा, उच-"जीयकर्मप्रदेशाना, यः सम्बन्धः परस्परम् । कशानुलोइयखेतोः, तं बन्धं जगदुर्बुधाः ॥१॥" पृष्टवविधत्तनिकाचितकारणभेदात् स पुनश्चतुर्विधः, तथाहि| समूहगतायःसूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दक्रकबद्धसूचिसम्बन्धबद्दकर्मबन्धः, वर्षान्तरितदपरकबद्धसूचिकासम्बन्धवनियतकर्मबन्धा, अग्निमातविकासमचायमेलकवनिकाचितकम्वन्धः, ~1264
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy