________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४५...],नियुक्ति: [२४७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४५]]
दीप अनुक्रम [१५८]
तीर्थकाणामिति गाधार्थः । तदेवं सामान्यतो द्रव्यादिकं चार प्रदर्य प्रकृतोपयोगितया यते वचार प्रशस्त प्रश्नद्वारेणll दर्शयितुमाह| लोगे चउब्विहमी समणस्स चउबिहो कहं चारो?। होई धिई अहिगारो विसेसओ खित्तकालेसुं ॥२४॥
'लोके' चतुर्विधे द्रव्यक्षेत्रकालभावरूपे 'श्रमणस्य' श्राम्यतीति श्रमणो-यतिस्तस्य कथम्भूतो द्रव्यादिश्चतुर्विधश्चारः स्या, इति प्रश्ने निर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, द्रव्ये तावदरसविरसपान्तरूक्षादिके धृतिर्भावयितव्या, क्षेत्रेऽपि कुतीर्थिकभाविते प्रकृत्यभद्रके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादौ यथालाभं सन्तोषिणा भाव्यं, भावेड-IM प्याक्रोशोपहसनादी नोद्दीपितव्यं, विशेषतस्तु क्षेत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रध्यभावयोरपि प्रायस्तनिमित्तखात् ॥ पुनरपि द्रव्यादिकं विशेषतो यतेश्चारमाहपावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते । उम्मग्गवजए रागदोसविरए य से बिहरे ॥ २४९॥ 'पापोपरतः' पापात्-पापहेतोः सावधानुष्ठानाद्धिंसाऽनृतादत्तादानाब्रह्मरूपादुपरतः पापोपरतः, तथा न विद्यते परिग्रहोऽस्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावज्जीचं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरुपदेशविधायित्वोपदेशाद्, भावचारमाह-उगतो मार्गादुन्मार्ग:-अकार्याचरणं तदर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्-संयमानुष्ठानं कुर्यादिति, गता नियुक्तिः । साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्थात् स किम्भूतः स्यादित्याह-'से बहु कोहे'
~120