SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१४५...],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: लोक०५ प्रत सूत्रांक [१४५] दीप अनुक्रम [१५८] श्रीआचा- इत्यादि, 'स' विषयगृधुरिन्द्रियानुकूलवत्येकचर्याप्रतिपन्नस्तीथिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति राङ्गवृत्तिः | बहुक्रोधः, तथा वन्द्यमानो मानमुबहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारा(शी०) दिलोभास्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजाः-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवदोगार्थ | बहुन् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पाः कर्त्तव्याध्यवसाया यस्य स ॥२०३॥ बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचों वाच्येति, स एवम्भूतः किमवस्थः स्यादित्याह-'आसव' इत्यादि, आनवाः-हिंसादयस्तेषु सक्तं-सॉ आश्रवसतं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाधनुषङ्गवान् पलितं-कम्में तेनाव|च्छन्नः, कर्मावष्टब्ध इतियावत् , स चैवम्भूतोऽपि किं ब्रूयादित्याह-'उद्विय इत्यादि, धर्माचरणायोयुक्तः उत्थितस्तद्वाद उत्थितवादस्त प्रवदन , तीथिकोऽप्येवमाह-यथा अहमपि प्रबजितो धर्मचरणायोद्यत इत्येवं प्रवदन कर्मणाऽवच्छा-11 चत इति । स चोत्थितवादी आस्रवेषु प्रवर्त्तमानः आजीविकाभयात् कथं प्रवर्तत इत्याह-'मा में'इत्यादि, मा मां केचन' अन्येऽद्राभुरवद्यकारिणमित्यतः प्रच्छन्नमकार्य विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति । किं| च-'सयय'मित्यादि, 'सततम्' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा 'धम्मै श्रुतचारित्राख्यं नाभिजानाति, न वि-1 KIवेचयतीत्यर्थः । यद्येवं ततः किमित्याह-'अट्टा' इत्यादि, आर्ता विषायकपायैः 'प्रजायन्त' इति प्रजा:-जन्तवः हे। मानव!, मनुजस्यैवोपदेशाहत्वान्मानवग्रहणं, 'कर्मणि' अष्टप्रकारे विभत्सिते 'कोविदाः' कुशलाः, न धर्मानुष्ठान इति, के पुनः ते ये सततं धर्म नाभिजानन्ति कर्मबन्धकोविदाश्चेति ?, अत आह-जे अणुवरया' इत्यादि, ये केचनानि ~121~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy