SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४२],नियुक्ति: [२४५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचाराजवृत्तिः (शी०) सूत्रांक [१४२] ॥१९९॥ दीप अनुक्रम [१५५] से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं, एवं बालस्स जीवियं मंदस्स लोक०५ अवियाणओ, कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परिआसमुवेइ, उद्देशका मोहेण गभं मरणाइ एइ, एत्थ मोहे पुणो पुणो (सू० १४२) 'से पासईत्यादि, 'सः' अपगतमिथ्यात्वपटलः सम्यक्त्वप्रभावावगतसंसारासारः पश्यति' दृशिरुपलब्धिक्रिय इत्यत उपलभते-अवगृच्छति, किं तत्-'फुसियमिव'त्ति कुशाग्र उदकविन्दुमिव बालस्य जीवितमिति सम्बन्धः, तत्किम्भूतमित्याह-'पणुन्न'मित्यादि, प्रणुन्नम्-अनवरतापरापरोदकपरमाणूपचयात् प्रणुन्नं-प्रेरितं वातेनेरितं सन्निपतितं भाविनि भूतवदुपचारानिपतदेव निपतितं, दाष्टोन्तिकं दर्शयति-एव मिति यथा कुशाग्ने विन्दुः क्षणसम्भावितस्थितिकः एवं बालस्यापि जीवितम्, अवगततत्त्वो हि स्वयमेवावगच्छति नाप्यसौ तदभिकाङ्गति अतो बालग्रहणं, वालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्दः-सदसद्विवेकापटुः, यत एवं बुद्धिमन्दोऽत एव परमार्थे न जानाति, अतः परमार्थमविजानत एवम्भूतं जीवितमित्येवं पश्यति । परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि'इ-15 त्यादि, 'क्रूराणि' निर्दयानि निरनुक्रोशानि 'कर्माणि' अनुष्ठानानि हिंसानृतस्तेयादीनि सकललोकचमत्कृतिकारीणि अ ॥१९९॥ टादश वा पापस्थानानि 'बालः' अज्ञः प्रकर्षेण कुर्वाणः, कत्रंभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैव तक्रियाफल-II |विपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्त्तव्यताऽऽकुलः, केन कृतेन ममैतदुश्खमुपशमं या For P OW ~1134
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy