SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१४१] दीप अनुक्रम [१५४ ] 29 [भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४१],निर्युक्ति: [२४५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः म्र्माणि कुरुते यान्यस्य कायगतस्य विपच्यन्ते ?, तदुच्यते- 'गुरू से कामा' 'से' तस्यापरमार्थविदः काम्यन्त इति कामा:शब्दादयस्ते गुरवो दुस्त्यजत्वात्, कामा ह्यल्पसखैर नवाप्तपुण्योपचयैरुङ्घयितुं दुष्करमित्यतस्तदर्थं कायेषु प्रवर्त्तते तत्प्रवृत्ती च पापोपचयस्तदुपच्याच्च यत्स्यात्तदाह - 'ततः' पजीवनिकाय विपरामर्शात् परमकामगुरुत्वाच्चासौ मरणं मारः- आयुषः क्षयस्तस्यान्तर्वर्त्तते, मृतस्य च पुनर्जन्म जन्मनि चावश्यंभावी मृत्युरेवं जन्ममरणात् संसारोदन्वति | मज्जनोन्मज्जनरूपान्न मुच्यते । ततः किमपरमित्याह - 'जओ से' इत्यादि, यतोऽसौ मृत्योरन्तस्ततोऽसौ 'दूरे' परमपदोपायात् ज्ञानादित्रयात् तत्कार्याद्वा मोक्षाद्, यदिवा सुखार्थी कामान्न परित्यजति, तदपरित्यागे च मारान्तर्वर्त्ती, यतश्च | मारान्तर्वतीं ततो जातिजरामरणरोगशोकाभिभूतत्वादसी सुखाद्दूरे। यस्मादसौ कामगुरुस्तद्गुरुत्वान्मारान्तर्वतीं तदन्तर्वर्त्तित्वात्किम्भूतो भवतीत्यत आह- 'नेव से' इत्यादि, नैवासी विषयसुखस्यान्तर्वर्त्तते, तदभिलाषापरित्यागाच्च नैवासौ दूरे, यदिवा यस्य गुरवः कामाः स किं कर्मणोऽन्तर्बहिर्वेति प्रश्नावसरे सत्याह-- 'णेव से' इत्यादि, नैवासौ कर्मणोऽन्तः- मध्ये भिन्नग्रन्थित्वात्सम्भावितावश्यंभाविकम्र्मक्षयोपपत्तेः, नाप्यसौ दूरे देशोन कोटीकोटिकर्म्मस्थितिकत्वात्, चारिनावाप्तावपि नैवान्तनैव च दूरे इत्येतच्छक्यते वक्तुं पूर्वोक्तादेव कारणादिति, अथवा येनेदं प्राणायि किमसावन्तर्भूतः संसारस्याहोश्विद्बहिर्वर्त्तते इत्याशङ्कयाह -- 'णेव से' इत्यादि, नैवासौ संसारान्तः घातिकर्म्मक्षयात् नापि दूरे अद्यापि भवोपग्राहिक सद्भावादिति ॥ यो हि भिन्नग्रन्थिको दुरापावातसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह Eucation Internation For Pernal Use On ~112~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy