________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४१],नियुक्ति: [२४५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१४१]
दीप अनुक्रम [१५४]
श्रीआचा- समस्तस्यापि लोकस्य तावद्धर्मः सारो, धर्ममपि ज्ञानसारं अवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभूतं निर्वाण- लोक०५ राजवृत्तिःपदामिति गाथार्थः। उक्को नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तचेदम्(शी०)
उद्देशक आवंती केयावंती लोयंसि विप्परामुसंति अट्टाए अणट्राए, एएसु चेव विप्परामुसंति, गुरु से ॥१९॥
कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे (सू०१४१)
'आवन्ती'त्ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'केआवंति'त्ति केचन 'लोके' चतुर्दशरज्वात्मके गृहस्थान्यटातीथिकलोके वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधम्-अनेकप्रकारं विषयाभिलाषितया 'परामृशन्ति' उपताप
यन्ति, दण्डकशताडनादिभिर्यातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति-'अर्थाय' अर्थार्थ अर्थाद्वा अर्थ:-प्रयो-12 जनं धर्मार्थकामरूपं, कर्माणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुठोक्ष्य प्राणिनो घातयन्ति, तथाहि-धर्मनिमित्तं शौचा) पृथिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः कुर्वन्ति, तदेवमर्थादनाद्वा प्राणिनो हत्वा एतेष्वेव-पजीवनिकायस्थानेषु विविधम्-अनेकप्रकारे सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रिदायीन् प्राणिनस्तदुपधातकारिणः परामृशन्ति, तान् प्रपीब्य तेष्वेवानेकश उत्पद्यन्त इतियावत् , यदिवा तत्पडूजीवनिकायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्तिा बा॥१९८॥ -"जावंति केइ लोए छकायवहं समारभंति अहाए अणढाए वा" इत्यादि, गतार्थ, स्याद्-असी किमर्थमेवंविधानि क-1
पंचम-अध्ययने प्रथम-उद्देशक: 'एकचर' आरब्ध:,
~1114