________________
आगम
(०१)
प्रत
सूत्रांक [१४२ ]
दीप
अनुक्रम [१५५ ]
29
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१४२],निर्युक्ति: [२४५]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
व्यादिति मोहमोहितो विपर्यासमुपैति यदेव प्राण्युपघातादि दुःखोसादने कारणं तदुपशमाय तदेव विदधातीति । किंच -- 'मोहेण' इत्यादि, 'मोहः' अज्ञानं मोहनीयं वा मिथ्यात्वकषायविषयाभिलाषमयं तेन मोहेन मोहितः सन् कर्म बनाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्वालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकपायादिना कम्मपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गर्भमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते - 'एत्थ' इत्यादि, 'अत्र' अस्मिन्ननन्तरोके 'मोहे' मोहकार्ये गर्भमरणादिके पौनःपुन्येनानादिकमपर्यन्तं चतुर्गतिकं संसारकान्तारं पर्यटति, नास्मादपैतीतियावत् कथं पुनः संसारे न बम्भ्रम्यात् ?, तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्, असावेव कुतो ?, विशिष्टज्ञानोसत्तेः १, सैव कुतो ?, मोहाभावात्, यद्येवमितरेतराश्रयत्वं तथाहि - मोहोऽज्ञानं मोहनीयं वा तदभावो विशिष्टज्ञानोत्पत्तेः साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्म्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च
संसयं परिआणओ संसारे परिन्नाए भवइ, संसयं अपरियाणओ संसारे अपरिनए भवइ ( सू० १४३ )
'संसय' मित्यादि, ' संशीतिः संशयः- उभयांशावलम्बा प्रतीतिः संशयः स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात् तदुपाये तु संशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंश
Eucation International
For Parts Only
~114~