________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२०], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
CA49
[२०]
4
दीप
'प्रणताः' प्रह्लाः 'वीराः' परीपहोपसर्गकषायसेनाविजयात् वीथिः-पन्थाः महांश्चासौ वीथिश्च महावीथिः सम्यग्दर्शनादिरूपो मोक्षमार्गो जिनेन्द्रचन्द्रादिभिः सत्पुरुषैः ग्रहतः, तं प्रति प्रह्वाः-वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रहतोऽयं मार्ग इति प्रदर्य तजनितमार्गविनम्भो विनेयः संयमानुष्ठाने सुखेनैव प्रवर्त्तयिष्यते ॥ उपदेशान्तरमाह-लोक चेत्यादि, अथवा यद्यपि भवतो मतिर्ने क्रमतेऽप्कायजीवविषये, असंस्कृतत्वात्, तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह
लोगं च आणाए अभिसमेच्चा अकुओभयं (सू० २१) अत्राधिकृतत्वादकायलोको लोकशब्देनाभिधीयते, तमकायलोकं चशब्दादन्यांश्च पदार्थान् ‘आशया' मौनीन्द्रवचनेनाभिमुख्येन सम्यगित्वा-ज्ञात्वा, यथाऽप्कायादयो जीवाः, इत्येवमवगम्य न विद्यते कुतश्चिद्धेतोः केनापि प्रकारेण जन्तूनां भयं यस्मात् सोऽयमकुतोभयः-संयमस्तमनुपालयेदिति सम्बन्धः, यद्वा 'अकुतोभयः' अपकायलोको, यतोऽसौ न कुतश्चियमिच्छति, मरणभीरुत्वात्, तमाज्ञयाऽभिसमेत्यानुपालयेद्-रक्षेदित्यर्थः ॥ अपकायलोकमाज्ञया अभिसमेत्य यत्कर्त्तव्यं तदाह
से बेमि णेव सयं लोग अब्भाइक्खिज्जा व अत्ताणं अब्भाइक्खिज्जा, जे लोयं अ
5
अनुक्रम
[२१]
5*5*%
%%
SAREauratonintentiational
| अप्कायेषु जीवस्य अस्तित्वं
[98]