________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२२], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२२]
दीप अनुक्रम [२३]
श्रीआचा- ब्भाइक्खइ से अत्ताणं अब्भाइक्खइ, जे अत्ताणं अब्भाइक्खइ से लोयं अब्भाइ
अध्ययन राङ्गवृत्तिः क्खइ (सू० २२)
उद्देशकः३ (शी०)
सोऽहं ब्रवीमि, सेशब्दस्य युष्मदर्थत्वात्वां वा ब्रवीमि, न 'स्वयम्' आत्मना 'लोक' अप्कायलोकोऽभ्याख्यातव्यः, ॥४४॥
अभ्याख्यानं नामासदभियोगा, यथाऽचौरं चौरमित्याह, इह तु जीवा न भवन्त्यापा, केवलमुपकरणमात्र, घृततैला-1 दिवत् , एषोऽसदभियोगः, हस्त्यादीनामपि जीवानामुपकरणत्वात, स्यादारेका-नन्वेतदेवाभ्याख्यानं यदजीवानां जी-| वत्वापादनं, नैतदस्ति, प्रसाधितमपां प्राक् सचेतनत्वं, यथा हि अस्य शरीरस्याप्रत्यादिभिर्हेतुभिरधिष्ठाताऽऽत्मा व्यतिरिक्तः प्राक् प्रसाधित एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यान न्याय्यम् , अथापि स्याद् , आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्त्तव्यं, न च तक्रियमाणं घटामियतीति दर्शयति -'नेव अत्ताणं अब्भाइक्खेज्जा' नैव 'आत्मानं शरीराधिष्ठातारमहंप्रत्ययसिद्धं ज्ञानाभिन्नगुणं प्रत्यक्षं 'प्रत्याचक्षीत' अपहुवीत, ननु चैतदेव कथमवसीयते-शरीराधिष्ठाताऽऽत्माऽस्तीति, उच्यते, विस्मरणशीलो देवानां प्रिय उक्तमपि भाण-IN यति, तथाहि-आहृतमिदं शरीरं केनचिदभिसन्धिमता, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि
केनचिदभिसन्धिमतैव, आहतत्वादू, अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्द-1॥ ४४ ।। हात्वात् , त्वदीयवचनपरिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत्, एवं कुत-II
[99]