________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१९], नियुक्ति : [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
अध्ययन उद्देशकः३
[१९]
दीप अनुक्रम [२०]
श्रीआचा- भजते, तथा चोक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउवं । तह तह पल्हाद मुणी नवनवसंवेगसराङ्गवृत्तिः
दिखाए॥१॥" तथापि स्तोक एव तादृक् बहवश्च परिपतन्ति अतोऽभिधीयते 'तामेवानुपालयेदिति, कथं पुनः कृत्वा (शी०) श्रद्धामनुपालयेदित्याह-'बिजहे'त्यादि, 'विहाय' परित्यज्य 'विस्रोतसिकां'शङ्कां, सा च द्विधा-सर्वशङ्का देशशङ्का च,
तत्र सर्वशङ्का किमस्ति आहेतो मांगों नवेति, देशशङ्का तु किं विद्यन्ते अपकायादयो जीवाः, विशेष्य प्रवचनेऽभि॥४३॥
हितत्वात् सष्टचेतनात्मलिङ्गाभावान्न विद्यन्ते इति वा, इत्येवमादिकामारेको विहाय सम्पूर्णाननगारगुणान् पालयेत्,
यदिवा विस्रोतांसि द्रव्यभावभेदात् द्विधा-तत्र द्रव्यविस्रोतांसि नद्यादिस्रोतसां प्रतीपगमनानि, भावविस्रोतांसि तु 8 मोक्ष प्रति सम्यग्दर्शनादिस्रोतसा प्रस्थितानां विरूपाणि, प्रतिकूलानि गमनानि भावविस्रोतांसि, तानि विहाय सम्पूर्णा& नगारगुणभौगू भवति, श्रद्धा वाऽनुपालयेदिति, पाठान्तरं वा 'विजहित्ता पुब्यसंजोग' पूर्वसंयोगा-मातापित्रादिभिः, अस्य
चोपलक्षणार्थत्वात्पश्चात्संयोगोऽपि श्वशुरादिकृतो ग्राह्यस्तं 'विहाय' त्यक्त्वा 'श्रद्धामनुपालयेदिति मीलनीयं ।। तत्र यस्यायमुपदेशो दीयते यथा 'विहाय विस्रोतांसि तदनु श्रद्धानुपालनं कार्य' स एवाभिधीयते-न केवलं भवानेवापूर्वमिदमनुष्ठानमेवंविधं करिष्यति, किं त्वन्यैरपि महासत्त्वैः कृतपूर्वमिति दर्शयितुमाह
पणया वीरा महावीहिं (सू०२०)
CORCHAR
CSCAR
दा॥४३॥
१ यथा यथा शुलमवगाहतेऽतिशयरसपसरसंयुतगपूर्वम् । तथा तथा प्रहादसे मुनिनननवसंवेगवया ॥१॥
मार्ग उत नेति प्र.
महापुरुष आचरित मार्ग:
[37]