SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१८] दीप अनुक्रम [१९]] -'अमायं कुब्यमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबलवीर्यः संयमानुघाने पराक्रममाणोऽनगारो व्याख्यात इति, अनेन च तज्जातीयोपादानादशेषकपायापगमोऽपि द्रष्टव्य इति, उक्तंच --"सोही ये उज्जुयभूयस्स, धम्मो सुद्धस्स चिहई"त्ति ॥ तदेवमसावुदृतसकलमायावल्लीवितानः किं कुर्यादित्याह- | जाए सद्धाए निक्खंतो तमेव अणुपालिजा, वियहित्ता विसोत्तिय (सूत्र० १९) ol 'यया श्रद्धया' प्रवर्द्धमानसंयमस्थानकण्टकरूपया 'निष्क्रान्तः' प्रव्रज्या गृहीतवान् 'तामेव' श्रद्धामश्रान्तो यावज्जीवम् का अनुपालयेद् रक्षेदित्यर्थः, प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एवं प्रव्रजति, पश्चात्तु संयमनेणी प्रतिपन्नो वर्द्धमा-18 नपरिणामो वा हीयमानपरिणामो वा अवस्थितपरिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तमौहर्तिका, नातः परं सक्लेशविशुध्यद्धे भवतः, उक्तं च-"नान्तर्मुहूर्त्तकालमतिवृत्य शक्यं हि जगति सक्लेष्टम् । नापि विशोढुं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः॥ १ ॥ उपयोगद्वयपरिवृत्तिः सा निर्हेतुका स्वभावत्वात् । आत्मप्रत्यक्षो हि स्वभावो व्यर्थाऽत्र हेतूक्तिः ॥ २॥" अवस्थितकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्द्वमवश्यं पातात्, अयं च वृद्धिहान्यवस्थितरूपः परिणामः केवलिनां निश्चयेन गम्यो न छद्मस्थानामिति । यद्यपि |च प्रत्रज्याभिगमोत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्यभावनाभावितान्तरात्मा कश्चित्प्रवर्द्धमानमेव परिणाम || . शोभिधर्जुभूतस्य धर्मः शुद्धस्य तिति. २ पुषसंजोयं इति पा. आ.सू.८ संयम-श्रद्धा वृद्धिकरणे उपदेश: [96]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy