________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], नियुक्ति : [११०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१७]
दीप अनुक्रम [१८]
श्रीआचा- आपः, स्वाभाविकव्योमसम्भूतसम्पातित्वात् , मत्स्यवत् , अत एते एवंविधलक्षणभाक्त्वाज्जीवा भवन्त्यपकायाः ॥ सा- अध्ययन राङ्गवृत्तिः साम्प्रतमुपभोगद्वारमाह(शी०) Pण्हाणे पिअणे तह धोअणे य भत्तकरणे असेए अ। आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥११॥
उद्देशकः३ ॥४१॥
| स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिरुपभोगः । ततश्च तत्परिभोगाभिलाषिणो जीवा एतानि कापारणाम्युद्दिश्याप्कायवधे प्रवर्तन्त इति प्रदर्शयितुमाह
एएहिं कारणेहिं हिंसंती आजकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ ११२ ॥ | 'एभिः' स्नानावगाहनादिकैः कारणैरुपस्थितैः विषय विषमोहितात्मानो निष्करुणा अपूकायिकान् जीवान् 'हिंसन्ति' व्यापादयन्ति, किमर्थमित्याह-सातं' सुखं तदात्मनः 'अन्वेषयन्तः' प्रार्थयन्तः हिताहितविचारशून्यमनसः कतिपयदिवसस्थायिरम्ययौवनदध्मातचेतसः सन्तः सद्विवेकरहिताः तथा विवेकिजनसंसर्गविकलाः 'परस्य' अबादेर्जन्तुग४ाणस्य 'दुःखम्' असातलक्षणं तद् 'उदीरयन्ति' असातवेदनीयमुत्पादयन्तीत्यर्थः, उक्तं च-"एक हि चक्षुरमलं सहजो ||
विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गेचलने खलु कोऽपराधः? Palu१॥ इदानीं शस्त्रद्वारमुच्यते
उस्सिचणगालणधोवणे य उवगरणमत्तभंडे य । बायरआउकाए एयं तु समासओ सत्थं ॥ ११३ । शस्त्रं द्रव्यभावभेदात् द्विधा-द्रव्यशस्नमपि समासविभागभेदात् द्विधैव, तत्र समासतो द्रव्यशस्वमिदम्-ऊ सेच
NIT॥४१॥
wirectorarycom
[93]