SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१७] दीप अनुक्रम [१८] [भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], निर्युक्ति: [११३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः अनगार स्वरुप नमुत्सेचनं - कूपादेः कोशादिनोत्क्षेपणमित्यर्थः, 'गालनं' घनमसृणवस्त्रार्द्धान्तेन 'घावनं' वस्त्राद्युपकरण चर्मकोशकटाहा दिभण्डकविषयम्, एवमादिकं बादराकाये 'एतत्' पूर्वोक्तं 'समासतः' सामान्येन शस्त्रं, तुशब्दो विभागापेक्षया विशे पणार्थः । विभागतस्त्विदम् — किंची सकाय सत्थं किंची परकाय तदुभयं किंचि । एवं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ ११४ ॥ किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य, किश्चित्पर कायशस्त्रं मृत्तिकास्नेहक्षारादि किञ्चिञ्च्चोभयं उदकमिश्रा मृत्तिकोदकस्येति, भावशस्त्रमसंयमः प्रमत्तस्य दुष्प्रणिहितमनोत्राकायलक्षण इति ॥ शेषद्वाराणि पृथिवीकायवन्नेतव्यानि इति |दर्शयितुमाह सेसाई दाराई ताई जाई हवंति पुढवीए। एवं आउछेसे निज्जुती कित्तिया एसा ( होइ ) ॥ ११५ ॥ 'शेषाणी' त्युक्तशेषाणि निक्षेपवेदनावधनिवृत्तिरूपाणि तान्येवात्रापि द्रष्टव्यानि यानि पृथिव्यां भवन्तीति, 'एवम्' उक्तप्रकारेणापकायोद्देशके 'निर्युक्तिः' निश्चयेनार्थघटना 'कीर्त्तिता' प्रदर्शिता भवतीति ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्--- से बेमि जहा अणगारे उज्जुकडे नियार्यपडिवपणे अमायं कुव्वमाणे विया - हिए (सू० १८ ) १ निकाय पडिव इति पा. For Par Use Only [94]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy