SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], नियुक्ति : [११०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१७]] AROO दीप अनुक्रम [१८] दिनविभागं चेतनावद् दृष्टम् , एषा एवोपमा अप्कायजीवानामपीति, हस्तिशरीरकललग्रहणं च महाकायत्वात्तद्वी टू भवतीत्यतः सुखेन प्रतिपद्यते, अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थ, यतः सप्ताहमेव कललं भवति, परतस्त्वधंदादि, *अण्डकेऽप्युदकग्रहणमेवमर्थमेव, प्रयोगश्वायम्-सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभू तकललवत्, विशेषणोपादानात्प्रश्रवणादिव्युदासः, तथा सात्मकं तोयम्, अनुपहतद्रवत्वाद्, अण्डकमध्यस्थितकलल वदिति, तथा आपो जीवशरीराणि, छेद्यत्वाऽद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्धोग्यत्वात् प्रेयत्वासनीयत्वात् स्पर्शनीय-13 दत्वात् दृश्यत्वाद् द्रव्यत्वाद् एवं सर्वेऽपि शरीरधर्मा हेतुत्वेनोपन्यसनीयाः, गगनबर्जभूतधर्माश्च रूपवत्याकारवत्त्वादयः, सर्वत्र चायं दृष्टान्तः-सानाविषाणादिसवातवदिति, ननु च रूपवत्त्वाकारवत्त्वादयो भूतधर्माः परमाणुष्वपि दृष्टा हा इत्यनैकान्तिकता, नैतदेवं, यदत्र छेद्यत्वादिहेतुत्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न च तथा परमाणवः || अतः प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः, यदिवा नैवासौ विपक्षः, सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहितासहितत्वं तु विशेषः, उकं च-"तणवोऽणम्भातिविगार मुत्तजाइत्तओऽणिलंता उ । सत्यासत्वहयाओ निजीवसजीवरुवाओ॥१॥" एवं शरीरत्वे सिद्धे सति प्रमाण-सचेतना हिमादयः, कचित् अपकायत्वाद् , इतरोदकवत् इति, तथा सचेतना आपा, कचित् खातभूमिस्वाभाविकसम्भवत्वाद्, दर्दुरवत्, अथवा · सचेतना अन्तरिक्षोद्भवा|| तनचोडण्याचादिविकारा मूर्तजातित्वतः अनिलान्तास्तु । शास्त्राशनहता निऑयसजीवरूपाः ॥१॥ 262624 wereluctaram.org [92]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy