SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [१७...], नियुक्ति : [१०८] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१७] श्रीआचारावृत्तिः (शी०) ॥४०॥ दीप अनुक्रम [१८] समासतो द्वेधाः- पर्याप्तका अपर्याप्तकाश्च, तत्रापर्याप्तका वर्णादीनसम्प्राप्ताः, पर्याप्तकास्तु वर्णगन्धरसस्पर्शादेशैः सहस्रा- अध्ययनं १ शो भिद्यन्ते, ततश्च सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यं, संवृतयोनयश्चैते, साच योनिः सचित्ताचित्तमिश्रभेदात् विधा, पुनश्च शीतोष्णोभयभेदात्रिविधव, एवं गण्यमानाः योनीनां सप्त लक्षा भव उद्देशकः३ न्तीति ॥ प्ररूपणानन्तरं परिमाणद्वारमाह जे वायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निधि रासी वीसुं लोगा असंखिजा ॥ १०९। ये बादरापकायपर्याप्तकास्ते संवर्सितलोकप्रतरासङ्ख्येयभागप्रदेशराशिपरिमाणाः, शेषास्तु अयोऽपि राशयो 'विष्वक् । पृथगसद्धयेयलोकाकाशप्रदेशराशिपरिमाणा इति, विशेषश्चायम्-चादरपृथिवीकायपर्याप्तकेभ्यो बादराएकायपर्याप्तका||2 असङ्खचेयगुणाः बादरपृथ्वीकायापर्याप्तकेभ्यो बादराकायिकापर्याप्तका असंख्येयगुणाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्मा कायापर्याप्तका विशेषाधिकाः सूक्ष्मवृथ्वीकायपर्याप्तकेभ्यः सूक्ष्मापकायपर्याप्ता विशेषाधिकाः ॥ साम्प्रतं परिमाणद्वारानन्तरं चशब्दसूचितं लक्षणद्वारमाहजह हथिस्स सरीरं कललावत्थस्स अहुणोववन्नस्स । होइ उदगंडगस्स य एसुवमा सबजीवाणं ॥११॥ अथवा पर आक्षिपति-नापकायो जीवः, तल्लक्षणायोगात् प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थं दृष्टान्तद्वारेण लक्षणमाह-जहेत्यादि, यथा हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं चेतनं च दृष्टम् , एघमप्कायोऽपीति, ॥४०॥ यथा वा उदकप्रधानमण्डकमुदकाण्डकमधुनोसन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसङ्गातावयवमनभिव्यक्तचश्वा-| [91]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy