________________
आगम
(०१)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम [१४]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
-
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१४], निर्युक्तिः [१०५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
घयेऽस्मिन् पृथिवीकायलोके विषयभूते पृथिवीकायं नानाविधैरुपायैः 'परितापयन्ति' परि-समन्तात्तापयन्ति पीडय न्तीति सूत्रार्थः ॥ १४ ॥ ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत्परिहर्त्तुकाम आह
संति पाणा पुढो सिया लज्जमाणा पुढो पास अणगारा मोति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभेमाणा अणेगरूवे पाणे विहिंसइ (सू० १५ )
‘सन्ति' विद्यन्ते ‘प्राणाः’ सत्त्वाः 'पृथग' पृथग्भावेन, अङ्गुला संख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथिवीकायात्मिकेति तदेवं | सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति । एतच्च ज्ञात्वा तदारम्भनिवृत्तान् दर्शयितुमाह - 'लजमाणा पुढो पासत्ति, लज्जा द्विविधा-लौकिकी लोकोत्तरा च तत्र लौकिकी खुषासुभटादेः श्वशुरसङ्गामविषया, लोकोत्तरा सप्तदशप्रकार: संयमः, तदुक्तम् - "लेजा दया संजम बंभचेर' मित्यादि, लज्जमानाः संयमानुष्ठानपराः, यदिवा
१ खादया संयमो मह्मचर्यम्
पृथ्विकायेषु जीवस्य अस्तित्वं
For Penal Use On
[82]