________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति©
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१५], नियुक्ति: [१०५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१५]
दीप अनुक्रम [१५]
श्रीआचा-1-पृथिवीकायसमारम्भरूपादसंयमानुष्ठानालज्जमानाः 'पृथगिति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च, अतस्तान् लज्जमानान अध्ययनं १ राङ्गवृत्तिः पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति । कुतीथिकास्त्वन्यधावादिनोऽन्यथाकारिण इति दर्श-||
उद्देशक:२ (शी०) यितुमाह-'अणगारा' इत्यादि,नविद्यतेऽगारं-गृहमेषामित्यनगारा-यतयः स्मो वयमित्येवं प्रकर्षेण वदन्तः प्रवदन्त इति, 'एके
शाक्यादयो ग्राह्याः, ते च वयमेव जन्तुरक्षणपराः क्षपितकषायाज्ञानतिमिरा 'इति' एवमादि प्रतिज्ञामात्रमनर्थकमारटन्ति, ॥३६॥
यथा कश्चिदत्यन्तशुचिर्वोद्रश्चतुःषष्टिमृत्तिकास्नायी गोशवस्याशुचितया परित्यागं विधाय पुनः कर्मकरवाक्याचास्थिपिशितस्नाय्वादेर्यथास्वमुपयोगार्थ साहं कारितवान् , तथा च तेन शुच्यभिमानमुद्रहताऽपि किं तस्य परित्यक्तम् । एवमेतेऽपि || शाक्यादयोऽनगारवादमुद्वहन्ति, न पानगारगुणेषु मनागपि प्रवर्तन्ते, न च गृहस्थचर्या मनागप्यतिलहन्यन्तीति दर्शयति|'यद्' यस्माद् 'इममिति सर्वजनप्रत्यक्षं पृथिवीकार्य 'विरूपरूपैः' नानाप्रकारैः 'शस्त्रैः' हलकुद्दालखनित्रादिभिः पृथिव्या-12 श्रयं कर्म-क्रियां समारभमाणा विहिंसन्ति, तथाऽनेन च पृथिवीकर्मसमारम्भेण पृथिवीशस्त्रं 'समारभमाणो' व्यापा-18 रयन पृथिवीकार्य नानाविधैः शापादयन् 'अनेकरूपान्' तदाश्रितानुदकवनस्पत्यादीन् विविधं हिनस्ति, नानाविधैरुपायैापादयतीत्यर्थः, एवं शाक्यादीनां पार्थिवजन्तुवैरिणामयतित्वं प्रतिपाद्य साम्प्रतं सुखाभिलाषितया कृतकारितानुमतिभिर्मनोवाकायलक्षणां प्रवृत्ति दर्शयितुमाह
तत्थ खल्लु भगवया परिपणा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूय१येषां ते प्र० २ सम्प्रति.
॥३६
पृथ्विकायजीवस्य हिंसाया: हेतु:
[83]