SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [७९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१३] यानि बादरपृथिवीकाये 'विधानानि' भेदाः प्रतिपादितास्तानि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र। च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवाना, यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव, किन्तु अपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । पर्याप्तिस्तु 'आहारसरीरिन्दियऊसासवओमणोऽहिनिब्बती । होति जतो दलियाओ करणं पइ सा उ पज्जत्ती॥ १ ॥' जन्तुरुपद्यमानः पुद्गलोपादानेन करणं निर्वर्त्तयति तेन च करणविशेषेणाहारमवगृह्य पृथम् || खलरसादिभावेन परिणति नयति स तादृकरणविशेष आहारपर्याप्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाघ्याः, तत्रैकेन्द्रियाणामाहारशरीरेन्द्रियोच्यासाभिघानाश्चतस्रो भवन्ति, एताश्चान्तर्मुहन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तको-II ऽवातपोष्ठिस्तु पर्योष्ठक इति, अनच पृथिव्येव कायो येषामिति विग्रहः ॥ यथा सूक्ष्मवादरादयो भेदार सियन्ति | तथा प्रसिद्धभेदेनोदाहरणेन दर्शयितुमाहरुक्खाणं गुच्छाणं गुम्माण लयाण वल्लिवलयाणं । जह दीसह नाणत्तं पुढवीकाए तहा जाण ॥ ८॥ यथा वनस्पतेपेक्षाविभेदेन स्पष्टं नानात्वमुपलभ्यते, तथा कृथिवीकायिकेऽपि जानीहि, तत्र वृक्षाः-चूतादयो गुच्छा| वृन्ताकीसलकीकपोस्यादयः, गुल्मानि-नवमालिकाकोरण्टकादीनि, लता:-पुत्रागाशोकलताद्याः, कल्या-पुषीवालङ्कीकोशातक्याद्याः, क्लयानि केतकीकदवादीनि । पुनरपि कमसक्मेिददृष्टान्तेन पृषिव्या भेदमाह--- माहाः शरीरमिन्द्रियाणि उच्छ्रासो क्वः मनः (एषा) अभिनित्तिः । भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥ १॥ दीप अनुक्रम [१३] 'पृथ्व्या :' भेदा:, वनस्पते: भेदा: [70]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy