________________
आगम
(०१)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१३]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [२], मूलं [ १३...], निर्युक्ति: [७७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृतिः
(शी०)
॥ २९ ॥
पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम् - "तैत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखेज्जाई जोणिपमुहसयसहस्साई पज्जत्तयणिस्साए अपजत्तया वकमंति, तं जत्थेगो तत्थ नियमा असंखेजा, से तं खरबायरपुढ विकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचित्ता अचित्ता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो निर्युक्तिकृत्
स्पष्टतरमाह-
वर्णमि य इक्किके गंधमि रसंमि तह य फासंमि । नाणत्ती कायव्वा विहाणए होइ इकिकं ॥ ७८ ॥ वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहस्राशो नानात्वं विधेयं, तथाहि कृष्णो वर्ण इति सामान्यं तस्य च भ्रमराङ्गार कोकिलगबलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धूसर केसर कर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवेधेन च बहवो भेदा वाच्याः ॥ पुनरपि पर्याप्तकादिभेदाने
दमाह---
जे बायरे विहाणा पत्ता तत्तिआ अपलत्ता । सुहुमावि हुंति दुबिहा पत्ता चेव अपनन्ता ॥ ७९ ॥ १ भावनीयमिति प्र. २ तत्र ये ते पर्याप्तकाः एतेषां वर्णादेशेन सन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रा विधानानि संस्यानि योनिप्रमुखानि शतसहस्राणि पर्याप्तकनिश्रयाऽपर्यातका व्युत्क्रामन्ति तद् यत्रैकस्तत्र नियमादसंख्येयाः इत्येते सरबादरपृथ्वीकायिकाः.
Education International
'पृथ्व्या: भेदा:, (वर्ण- आदि भेदे)
For Penal Use Only
[69]
अध्ययनं१ उद्देशकः २
॥ २९ ॥