________________
आगम
(०१)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [१३]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], निर्युक्तिः [७३] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
पुढवी व सकरा बालुगा य उबले सिला य लोणूसे। अय तंब तउअ सीसग रुप्प सुवण्णे य बहरे य ॥ ७३ ॥ हरियाले हिंगुलए मनोसिला सासगंजण पवाले । अम्भपडलम्भवालुअ बायरकाए मणिविहाणा ॥ ७४ ॥ गोमेज य रुयगे अंको फलिहे य लोहियक्खे य । मेरगय मसारगल्ले भुयमोयग इंदनीले य ॥ ७५ ॥ चंद पह बेरुलिए जलकंते चैव सूरकन्ते य । एए खरपुढवीए नाम छत्तीस होइ ॥ ७६ ॥
अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्द्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्ट हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्टा इति कृत्वा न विवृताः ॥ एवं सूक्ष्मवादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह
वण्णरसगंधकासे जोणिप्पमुहा भवंति संखेज्जा । णेगाइ सहस्साई हुति बिहामि इक्किके ॥ ७७ ॥
तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्कादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टी, तत्र वर्णादिके एकैकस्मिन् 'योनिप्रमुखा' योनिप्रभृतयः संख्येया भेदा भवन्ति, संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात्
१ चंदण गेय इंसा भुयमोय मसारगले व प्र.
Education Internation
'पृथ्व्या: भेदा:, (वर्ण-आदि भेदे)
For Parts Only
[68]