SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१३] दीप अनुक्रम [१३] [भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [२], मूलं [ १३...], निर्युक्ति: [६९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचा नामंठवणापुढवी दव्यपुढवी व भावपुढवी य। एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥ ६९ ॥ राङ्गवृत्तिः * स्पष्टा, नामस्थापने क्षुण्णत्वादनादृत्याह दवं सरीरभविओ भावेण य होइ पुढविजीवो उ। जो पुढविनामगोयं कम्मं वेएइ सो जीवो ॥ ७० ॥ द्रव्यपृथिवी आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं + जीवापेतं तथा पृथिवीपदार्थज्ञत्वेन भव्यो वालादिस्ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीयः- एकभविको बद्धायुष्कोऽभिमु खनामगोत्रश्च भावपृथिवीजीवः पुनर्यः पृथिवीनामादिकर्मोदीर्ण वेदयति । गतं निक्षेपद्वारं, साम्प्रतं प्ररूपणाद्वारम् -- दुविहाय पुढचिजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चैव य बाघरविहाणा ॥ ७१ ॥ पृथिवीजीवा द्विविधाः - सूक्ष्मा बादराश्च, सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयान्तु बादराः, कर्मोदयजनिते एवैषां सूक्ष्मवादरत्वे न त्वापेक्षिके बदरामलकयोरिव । तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः, बादरास्तु मूलभेदाद्विविधा इत्याह- दुवा बारपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा अवरा छत्तीसहविहाणा ॥ ७२ ॥ 'समासतः' संक्षेपाद्विविधा बादरपृथिवी श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च तत्र श्लक्ष्णवादरपृथिवी कृष्णनीललोहितपीतशुक्लभेदासश्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरवादरपृथिव्यास्त्वन्येऽपि षटूत्रिंशद्विशेषभेदाः सम्भवन्तीति ॥ तानाह (शी०) ॥ २८ ॥ ***%% % % %% Education Internation 'पृथ्वी' शब्दस्य निक्षेपा, 'पृथ्व्या: भेदा: For Pernal Use On [67] १ अध्ययनं १ उद्देशकः २ ॥ २८ ॥
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy