SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [८१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा प्रत सूत्रांक [१३] राङ्गवृत्तिः (शी०) अध्ययनं १ || उद्देशकः२ ॥३०॥ दीप अनुक्रम [१३] ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसह नाणत्तं पुढवीकाए तहा जाण ॥ ८१॥ यथा हि वनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या अपि द्रष्टव्यः, तत्र ओषध्यः-शाल्याद्या, तृणानि-दर्भादीनि, सेवाल-जलोपरि मलरूपं, पनकः-काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः-सूरणकन्दादिः, मूलम्-उशीरादीति एते च सूक्ष्मत्वान्नकल्यादिकाः समुपलभ्यन्ते, यत्संख्यास्तूपलम्भ्यन्ते तदर्शयितुमाहइकस्स दुण्ह तिण्ह व संखिजाण वन पासि सका । दीसंति सरीराई पुढविजियाणं असंखाणं ॥८२॥ सष्टा ॥ कथं पुनरिदमवगन्तव्यम् , सन्ति पृथिवीकायिका इति, उच्यते, तदधिष्ठितशरीरोपलब्धः अधिष्ठातरि प्रतीतिर्गवावादाविव इति, एतदर्शयितुमाह एपहिं सरीरेहिं पच्चक्खं ते परूविया हंति । सेसा आणागिज्झा चक्खुफासं नजं इंति ॥८॥ | 'एभिः' असंख्येयतयोपलभ्यमानः पृथिवीशर्करादिभेदभिन्नैः शरीरस्ते शरीरिणः शरीरद्वारेण 'प्रत्यक्ष साक्षात् 'प्ररूपिताः' ख्यापिता भवन्ति, शेषास्तु सूक्ष्मा आज्ञामाह्या एव द्रष्टव्याः, यतस्ते चक्षुःस्पर्श नागच्छन्ति, स्पर्शशब्दो विषयार्थः॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह| उवओगजोग अज्झवसाणे मइसुय अचक्खुदंसे य । अढविहोदयलेसा सन्नुस्सासे कसाया य ॥८४॥ | तत्र पृथिवीकायादीनां स्त्यानाद्युदयाद्या च यावती चोपयोगशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगो लक्षणं, तथा योग:-कायाख्य एक एव, औदारिकतन्मिश्रकार्मणात्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्यालम्बनाय ॥३०॥ वनस्पते: भेदाः, पृथिवी आदि कायिकानाम् लक्षणा: [71]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy