________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१२], नियुक्ति: [६७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[१]
दीप अनुक्रम [१२]
श्रीआचा- सर्वस्मिन् 'लोके' धर्माधर्मास्तिकायावच्छिन्ने नभःखण्डे ये पूर्व प्रतिपादिताः कर्मसमारम्भाः क्रियाविशेषाः, नैतेभ्यो- अध्ययन रावृत्तिःधिकाः केचन सन्तीत्येवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः तथाहि-आत्मपरोभयहिकामुष्मिका
उद्देशकः (शी) तीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वेऽपि मागुपात्ता यथासम्भवमायोज्या इति
॥ १२॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमईकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदश्योपसंहारद्वारेण ॥२७॥ विरतिं प्रतिपादयन्नाह
जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे
(सू०१३) तिबेमि ॥ प्रमथोद्देशकः १॥ भगवान् समस्तवस्तुवेदी केवलज्ञानेन साक्षादुपलभ्यैवमाह-'यस्य' मुमुक्षोः 'एते' पूर्वोक्ताः 'कर्मसमारम्भाः' क्रिया|| विशेषाः कमणो वा-ज्ञानावरणीयाधष्टप्रकारस्य समारम्भा-उपादानहेतवस्ते च क्रियाविशेषा एव, परि-समन्तात् ज्ञाताः। IN||-परिच्छिमाः कर्मबन्धहेतुत्वेन भवन्ति, हुरवधारणे, मनुते मन्यते वा जगतखिकालावस्थामिति मुनिः स एव मुनिज्ञे
परिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिजया च प्रत्याख्यातकर्मबन्धहेतुभूतसमस्तमनोवाक्कायव्यापार इति, अनेन पाच मोक्षाङ्गभूते ज्ञानक्रिये उपात्ते भवतो, न ह्याभ्यां विना मोक्षो भवति, यत उक्तम्-"ज्ञानक्रियाभ्यां मोक्ष" इति । GU२७॥
इतिशब्द एतावानयमात्मपदार्थविचारः कर्मवन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शक, यदिवा
कर्मबंधस्य कारणभूत क्रियाविशेषा:
[65]