________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [५], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दीप
अनुक्रम
श्रीआचा
शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमना- अध्ययनर गमनमावेदितं भवति, य एव च दिगादिगमनपरिज्ञानेनात्मवादी लोकवादी च संवृत्तः, स एवासुमान् 'कर्मवादी' कर्म-IAL
उद्देशकः१ (शी०) ज्ञानावरणीयादि तद्वदितुं शीलमस्य, यतो हि प्राणिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्व गत्यादियोग्यानि कर्मा
ण्याददते, पश्चात्तासु तासु विरूपपासु योनिषूत्पद्यन्ते, कर्म च प्रकृतिस्थित्यनुभावप्रदेशात्मकमवसेयमिति । अनेन च ॥२२॥
कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः। तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्त वध्यते, योगच व्यापारः, सच क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात्तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो वादीति, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे, स चायमागमः-"जाणं भंते ! एस जीवे सया समियं एयह वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति तावं च णं अडविहबंधए वा सत्तविहबंधए वा
छब्बिबंधए वा एगविहबंधए वा णो णं अबंधए"त्ति, एवं च कृत्वा य एव कर्मवादी स एव क्रियावादीति, अनेन च 18 सांख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ॥ ५॥ साम्प्रतं पूर्वोक्ता क्रियामात्मपरिणतिरूपां विशिष्टकाला[भिधायिना तिड्प्रत्ययेनाभिदधदहंप्रत्ययसाध्यस्थात्मनस्तद्भव एवावधिमनःपर्यायकेवलज्ञानजातिस्मरण व्यतिरेकेणैव त्रिकालसंसर्शिना मतिज्ञानेन सद्भावावगर्म दर्शयितुमाह
१ यावद् भदन्त ! एष जीवः सदा समितमेजते म्येजते चलति पम्दते तिप्यति यावत् तं तं भावं परिणमति तापच अष्टविधयम्धको चा सप्त विधवन्धको दवा षड्धिबन्धको वा एक विषबन्धको बा, नाबन्धकः.
[
]
K
कर्मवादिः क्रियावादिश्च-स्वरूपं
[55]