________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [५], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
USSAILS
दीप अनुक्रम
सञ्जातं, उक्तं च-'किं थे तैयं पम्हुई जं च तया भो ! जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तं संभरह जातिं ॥१ 8 इति गाथात्रयतात्पर्याः ॥४॥ है साम्प्रतं प्रकृतमनुम्रियते-यो हि सोऽहमित्यनेनाहकारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिकापतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति
से आयावादी लोयावादी कम्मावादी किरियावादी (सू०५) 'स' इति यो भ्रान्तः पूर्वं नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामू दिलक्षणोपेतमात्मानमैवेति, स इत्थंभूतः 'आत्मवादी ति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिन स्यात्, सर्वधा नित्यत्वेऽपि 'अप्रच्युतानुसनस्थिरकस्वभाव नित्य'मितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात्, सर्वधा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोका-पाणिगणस्तै वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्त, यदिवा 'लोकापाती'ति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं
१५.प्र. २ किमय तद्विस्मृतं यच तदा भो जयन्तप्रवरे । इपिताः नित्रद्धसमयं देवास्ता स्मरत जातिम् ॥ १॥ ३०नं वेति.
| आत्मवादिः अनात्मवादिश्च-स्वरूपं, आत्मवादेः लोकवादित्वं
[54]