________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [४], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
श्रीआचा
मावास्यादिके विशिष्टे पर्वदिवसे न वर्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्-यदि सर्वदाऽना- अध्ययनं१ राजवृत्तिः I|कुट्टिः स्याच्छोभनं भवेद् , एवमध्यवसायिनस्तस्थामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते
चार (शी.)
TS| तेनाभिहिताः-किमद्य भवतामनाकुट्टिन सजाता येनाटवीं प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकं यावज्जीवमना-II ॥२१॥ कुट्टिरित्यभिधायातिक्रान्ताः साध्या, तस्य च तदाकार्येहापोहविमर्शन जातिमरणमुत्पन्न-यथाऽहं जन्मान्तरे प्रव्रज्यां
कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे विदमुदाहरणम्-गौतमस्वामिना भग-II वान्बर्द्धमानस्वामी पृष्टो-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ?, भगवता व्याकृत-भो गौतम ! भवतोऽतीव ममो-1|8| परि रहोऽस्ति, तद्वशात्, तेनोक्तम्-'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिहोऽसि मे परिचिओऽसि मे गोयमेत्येवमादि, तच सीधेकृयाकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादि विज्ञानमभूदिति । अन्यनवणे विदमुदाहरणम्-मलिस्वामिना षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं| देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तञ्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च
ACEARSA
दीप अनुक्रम
ॐॐ455
॥२१॥
१.मेतत् प्र. २ विरसंराष्टोऽसि मया गौतम ! चिरपरिचितोऽसि मम गौतम !
| विशिष्ट संज्ञादि कारणत्वात् पूर्वापरजन्मस्य ज्ञानं, तत्र पर व्याकरणे गौतमस्वामी एवं अन्यश्रवणे मल्लिनाथस्य षण्णां पूर्वमित्राणाम्दाहरणं
[53]