________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दाप
EKACCCCCCCCCCX
दाहिणपासंमि उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥५२॥ एयासिं चेव अट्ठण्हमंतरा अहहुंति अण्णाओ। सोलस सरीरउस्सयवाहल्ला सम्वतिरियदिसा ॥५३॥ हेडा पायतलाणं अहोदिसा सीसउवरिमा उड्डा । एया अट्ठारसवी पण्णवगदिसा मुणेयव्वा ॥५४॥ एवं पकप्पिआणं दसह अट्ठण्ह चेव य दिसाणं । नामाई वुच्छामी जहकर्म आणुपुच्चीए ॥५५॥ पुवा य पुव्वदक्खिण दक्षिण तह दक्षिणावरा चेव । अवरा य अवरउत्तर उत्तर पुखुत्तरा चेव ॥५६॥॥ सामुस्थाणी कविला खेलिजा खलु तहेव अहिधम्मा। परियाधम्मा य तहा सावित्ती पण्णवित्ती य ॥१७॥ हेट्टा नेरइयाणं अहोदिसा उवरिमा उ देवाणं । एयाई नामाइं पण्णवगस्सा दिसाणं तु ॥५८॥
एताः सप्त गाथाः कण्ठ्याः, नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां पाहल्यं-पिण्डः शरीरोच्छ्यप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाह
सोलस तिरिपदिसाओ सगदुद्धीसंठिया मुणेयब्वा। दो मल्लगमूलाओ उद्धे अ अहेवि य दिसाओ॥५९॥ षोडशापि तियंगदिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकपदेशे सङ्कटा बहिर्विशालाः, नारकदेवाण्ये द्वे एव उदोधोगामिन्यी शरावाकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुनाकारे गच्छन्त्यी च विशाले भवत इति ।। आसां सर्वासां तात्पर्य यन्त्रकादवसेयं, तच्चेदम् (४) ॥ भावदिग्निरूपणार्थमाहमणुया तिरिया काया तहग्गवीया चउकगा चउरो । देवा नेरइया चा अट्ठारस होंति भावदिसा ॥६॥
अनुक्रम
२]
SARELaturintamatara
दिशा शब्दस्य सप्त निक्षेपा:
[40]