________________
गम
(०१)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम
[२]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], निर्युक्ति: [६०]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
मनुष्याश्चतुर्भेदास्तद्यथा—सम्मूर्च्छनजाः कर्मभूमिजा अकर्म्मभूमिजाः अन्तरद्वीपजाश्चेति, तथा तिर्यञ्चो द्वीन्द्रिया स्त्री- 2 अध्ययनं १ (2) (2) (२) (1) न्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव, २ उद्देशकः १ एते षोडश देवनारकप्रक्षेपादष्टादश, एभिर्भावैर्भवनाज्जीवो व्यपदिश्यत इति भावदिगष्टादशभेदेति ॥ अत्र च सामान्यदिग्रहणेऽपि यस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव निर्युक्तिकॐ त्साक्षाद्दर्शयति, भावदिकाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशञ्चिन्त्यन्त इत्यत आह
॥ १५ ॥
श्रीआचा
राङ्गवृत्तिः
(शी०)
पण्णवगदिसहारस भावदिसाओऽवि तत्तिया चेव । इक्विकं विंधेज्जा हवंति अट्ठारसद्वारा ॥ ६१ ॥ पण्णवगदिसाए पुर्ण अहिगारो एत्थ होड़ णायव्वो । जीवाण पुग्गलाण य एयासु गयागई अस्थि ।। ६२ । प्रज्ञापकापेक्षया अष्टादशभेदा दिशः, अत्र च भावदिशोऽपि तावत्प्रभाणा एव प्रत्येकं सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन 'विन्ध्येत्' ताडयेद्, अतोऽष्टादशाष्टादशकाः, ते च संख्यया त्रीणि शतानि चतुर्विंशत्यधिकानि भवन्तीति एतच्चोपलक्षणं तापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्पदेशिकत्वाच्चेति गाथाद्वयार्थः ॥ अयं च दिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी' त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिगग्रहणात् प्रज्ञापकदिशश्चतस्रः पूर्वादिका ऊर्द्धाधोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग्रहणान्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिनां नैषोऽयबो
Education Intention
दिशा शब्दस्य सप्त निक्षेपाः
For Parts Only
[41]
॥ १५ ॥