________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [४६] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचाराङ्गवृत्तिः (शी०)
सूत्राक
॥१४॥
दीप अनुक्रम
सगडुद्धीसंठिआओ महादिसाओ हवंति चत्तारि । मुत्तावली य चउरो दो चेव हवंति रुपगनिभा ॥४६॥ अध्ययनं १
महादिशश्चतस्रोऽपि शकटोर्धिसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊर्ध्वाधोदिग्द्वयं रुचकाकारमिति ॥ तापदि-16/ शमाह
उद्देशकः१ जस्स जओ आइचो उदेह सा तस्स होइ पुब्बदिसा। जत्तो अ अस्थमेइ उ अवरदिसा सा उ णायब्वा ॥४७॥ दाहिणपासंमि य दाहिणा दिसा उत्तरा उ वामेणं । एया चसारि दिसा तावखित्ते उ अक्खाया ॥४८॥
तापयतीति तापः-आदित्यः, तदाश्रिता दिक् तापदिक् शेषं सुगम, केवलं दक्षिणपाादिव्यपदेशः पूर्वाभिमुखस्येति द्रष्टव्यः ॥ तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गात आह
जे मंदरस्स पुब्वेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सब्वेसिं उत्तरो मेरू ॥४९॥ सब्वेसिं उत्तरेणं मेरू लवणो य होइ दाहिणओ। पुब्वेणं उढेई अवरेणं अस्थमइ सरो॥५०॥ ये 'मन्दरख' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापदिगङ्गीकरणेन, शेष स्पष्टम् ॥ प्रज्ञापकदिशमाह-.. जत्थ य जो पण्णवओ कस्सवि साहह दिसासु य णिमित्तं । जत्तोमुहो य ठाई सा पुव्वा पच्छओ अवरा ॥५१॥ | प्रज्ञापको यत्र कचित् स्थितः दिशां बलात्कस्यचिन्निमित्तं कथयति स यदभिमुखस्तिष्ठति सा पूर्वा, पृष्ठतचापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति ॥ शेषदिक्साधनार्थमाह
C
॥१४॥
SARELIEatininternational
दिशा शब्दस्य सप्त निक्षेपा:
[39]