________________
गम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [४३] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सुत्रांक
(२)
दीप
आसामायैन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः, ऊ विमला तमा बोद्धव्या इति ॥ आसामेव स्वरूपनिरूपणायाह
दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउराइ अणुत्तरा दुण्णि ॥४४॥ चतस्रो महादिशो द्विपदेशाद्या द्विद्विपदेशोत्तरवृद्धाः, विदिशश्चतन एकप्रदेशरचनात्मिकाः 'अनुत्तरा'वृद्धिरहिताः, ऊद्रोधोदिगदयं त्वनुत्तरमेव चतुष्पदेशादिरचनात्मकम् । किश
अंतो साईआओ बाहिरपासे अपज्जवसिआओ। सव्वाणंतपएसा सव्वा य भवंति कडजुम्मा ॥४५॥ सर्वाऽप्यन्तः-मध्ये सादिका रुचकाद्या इतिकृत्वा बहिश्च अलोकाकाशाश्रयणादपर्यवसितार, 'सर्वोच' दशायनन्तम-15 देशास्मिका भवन्ति, 'सव्वा य हवंति कडजुम्म'त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीतिकृत्वा, तनदेशात्मिकाच दिश आगमसंज्ञया कडजुम्मत्तिशब्देनाभिधीयन्ते, तथा चागमः-"कई णं | भंते ! जुम्मा पण्णता ?, गोयमा! चत्वारि जुम्मा पण्णत्ता, तंजहा-कडजुम्मे तेउए दावरजुम्मे कलिओए। से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! जे णं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया, से णं कडजुम्मे, एवं तिपज्जवसिए तेउए, दुपज्जवसिए दावरजुम्मे, एगपज्जवसिए कलिओए"त्ति । पुनरप्यासां संस्थानमाह
कति भदन्त ! युग्माः प्रज्ञता ?, गौतम । चत्वारो युग्माः प्रज्ञप्ताः, तद्यथा-कृतयुग्मः योजः द्वापर युग्मः कल्योजः । अथ केनार्थेन भदन्तवमुच्यते !, गौतम! योराशिचतुष्कफापहारेणापहियमाणोऽपहियमाणश्चतुष्पर्यवासितः स्यात् स कृतयुग्मः, एवं त्रिपर्यवसितम्योजः, द्विपर्ववसितो द्वापर युग्मः, एकपर्यवसितः कल्योजः.
अनुक्रम
[२]
दिशा शब्दस्य सप्त निक्षेपा:
[38]