SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ गम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२], नियुक्ति: [४०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा-दा नामं ठवणा दविए खिसे तावे य पण्णवग भावे। एस दिसानिक्खेयो सत्तविहो होइ णायब्बो ॥४०॥ अध्ययनं १ राङ्गवृत्तिः नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सप्तधा दिग्निक्षेपो ज्ञातव्यः, तत्र सचित्तादेवेंन्यस्य दिगित्यभिधानं नाम-शानदेशक (शी०) || दिक, चित्रलिखितजम्बूद्वीपादेदि विभागस्थापनं स्थापनादिक । द्रव्यविग्निक्षेपार्थमाह॥१३॥ तेरसपएसियं खलु तावइएसुं भवे पएसेसुं। जं दब्वं ओगाई जहण्णयं तं दसदिसागं ॥४१॥ ॥ द्रव्यदिगू द्वेधा-आगमतो नोआगमतश्च, आगमतो शाताऽनुपयुक्तो, नोआगमतो शरीरभव्यशरीरव्यतिरिक्ता त्वियम्-त्रयोदशप्रदेशिकं द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्रयोदशप्रदेशिकमेव दिक, न पुनईशप्रदेशिकं यत् * कैश्चिदुक्तमिति, प्रदेशाः-परमाणवस्तैर्निष्पादितं कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्ववगाढं जघन्यं द्रव्यमाश्रित्य दशदिविभागपरिकल्पनातो द्रव्यदिगियमिति । तत्स्थापना (२)। त्रिबाहुक नवप्रदेशिकमभिलिख्य चतसृषु दिक्ष्वेकैकगृहवृद्धिः कार्या ॥ क्षेत्रदिशमाह अट्ठ पएसो रुपगो तिरियं लोयस्स मज्झयारंमि । एस पभयो दिसाणं एसेव भवे अणुदिसाणं ॥ ४२ ॥ तिर्यग्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेज़न्तद्वौं सर्वक्षुल्लकातरौ तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशात्मकश्चतुरस्रो रुचको दिशामनुदिशां च प्रभव-उत्पत्तिस्थानमिति । स्थापना (३)। आसामभिधानाम्याह ॥१३॥ इंदग्गेई जम्मा य नेरुती वारुणी य वायव्वा । सोमा ईसाणावि य विमला य तमा य बोद्धव्या ॥४३॥ दिशा शब्दस्य सप्त निक्षेपा: [37]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy