________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
लोक.वि.२ उद्देशकः६
सूत्रांक
[१०२]
दीप अनुक्रम [१०६]
श्रीआचा- अपिः सम्भावने, आस्तां तावद्वाचा तर्जनम् , अनाद्रियमाणो हन्यादपि, चशब्दादन्यदप्येवंजातीयक्रोधाभिभूतो रावृत्तिः दण्डकशादिना ताडयेदिति, उक्तं च-"तत्थेष य निढवणं बंधण निच्छुभण कडगमद्दो वा । निम्बिमयं व नरिंदो करेज (शी०) संघपि सो कुद्धो॥१॥" तथा तच्चनिकोपासको नन्दवलात् बुद्धोत्पत्तिकथानकाद्भागवतो वा भल्लिगृहोपाख्यानाद्रौद्रो
वा पेढालपुत्रसत्यक्युमाव्यतिकराकर्णनात् प्रद्वेषमुपगच्छेत् , द्रमककाणकुण्टादि कश्चित्तमेवोद्दिश्योदिश्य उधर्मफलोप॥१४६RIES
दर्शनेनेति । एवमविधिकथनेनेहैव तावद्वाधा, आमुप्मिकोऽपि न कश्चिद्गुणोऽस्तीत्याह च-एत्थं पि' इत्यादि, मुमुक्षोः परहितार्थ धर्मकथा कथयतस्तावत्पुण्यमस्ति, परिषदं त्वविदित्वाऽनन्तरोपवर्णितस्वरूपकथने 'अत्रापि धर्मकथायामपि 'श्रेयः' पुण्यमित्येतनास्तीत्येवं जानीहि, यदिवाऽसौ राजादिरनाद्रियमाणस्तं साधु धर्मकथिकमपि हन्यात् । कथमित्याह-एत्थंपी'त्यादि, यद्यदसौ पशुवधतर्पणादिक धर्मकारणमुपन्यस्यति तत्सदसौ धर्मकथिकोऽत्रापि श्रेयो न विद्यते इत्येवं प्रतिहन्ति, यदिवा यद्यदविधिकथनं तत्र तत्रेदमुपतिष्ठते-अत्रापि श्रेयो नास्तीति, तथाहि-अक्षरकोविदपरिषदि पक्षहेतुदृष्टान्ताननादृत्य प्राकृतभाषया कथनमविधिरितरस्यां चान्यथेति । एवं च प्रवचनस्य हीलनैव केवलं कर्म|बन्धश्च, न पुनः श्रेयो, विधिमजानानस्य मौनमेव श्रेय इति, उक्तं च-"सावजणवज्जाणं वयणाणं जो न याणइ विसेसं । बुलुपि तस्स न खमं किमंग पुण देसणं काउं? ॥१॥” स्थादेतत्-कथं तर्हि धर्मकथा कार्यरयुच्यते-कोऽयं'
१ तत्रैव निष्ठापनं बन्धनं निष्काशनं कटकमदं था । निर्विषयं वा नरेन्द्रः कुर्यात्सहमपि सकुदः॥५॥ २ सावधानवयोर्वचनयोर्यो न जानाति | विशेषम् । वक्तुमपि तस न क्षमं किमक पुनर्देशनां कर्तुम् ॥1॥
ROCCAM
१४६॥
[303]