________________
आगम
(०१)
प्रत
सूत्रांक
[१०१]
दीप
अनुक्रम [१०५]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०१], निर्युक्तिः [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
जाति कुलरूपाद्युपेतस्तद्विपरीतस्तुच्छो, विज्ञानवान् वा पूर्णस्ततोऽन्यस्तुच्छ इति, उक्तं च--"ज्ञानैश्वर्यधनोपेतो, जात्यस्वयबलान्वितः । तेजस्वी मतिमान् ख्यातः, पूर्णस्तुच्छो विपर्ययात् ॥ १ ॥ एतदुक्तं भवति यथा द्रमकादेस्तदनुग्रहबुद्ध्या प्रत्युपकारनिरपेक्षः कथयत्येवं चक्रवत्यादेरपि यथा वा चक्रवर्त्त्यादेः कथयत्यादरेण संसारोत्तरणहेतुमेवमित रस्यापि, अत्र च निरीहता विवक्षिता, न पुनरयं नियमः एकरूपतयैव कथनीयं तथा हि-यो यथा बुध्यते तस्य तथा कथ्यते, बुद्धिमतो निपुर्ण स्थूलयुद्धेस्त्वन्यथेति, राज्ञश्च कथयता तदभिप्रायमनुवर्त्तमानेन कथनीयं किमसावभिगृहीतमिथ्यादृष्टिरनभिगृहीतो वा संशीत्यापन्नो वा?, अभिगृहीतोऽपि कुतीर्थिकेयुग्राहितः स्वत एव वा १, तस्य चैवम्भूतस्य यद्येवं कथयेद्यथा - " दशसूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥१॥ तद्भक्तिविषयरुद्रादिदेवता भवन चरितकथने च मोहोदयात्तथाविधकम्मोंदये कदाचिदसौ प्रद्वेषमुपगच्छेद् द्विष्टश्वेतद्विदध्यादित्याह च
Eucation International
अवि य हणे अणाइयमाणे, इत्थंपि जाण सेयंति नत्थि, केयं पुरिसे कं च नए ?, एस वीरे पसंसिए, जे बद्धे पडिमोयए, उड्डुं अहं तिरियं दिसासु, से सव्वओ सव्वपरिन्नाचारी, न लिप्पई छणपण, वीरे से मेहावी अणुग्धायणखेयन्ने, जे य बन्धपमुक्खमन्नेसी कुसले पुण नो बद्धे नो मुक्के ( सू० १०२ )
१ तादावन प्र.
For Parts Only
[302]