________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [९९, गाथा-२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [९९]
||२|| दीप
श्रीआचा
यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेष, तस्माच्छब्दान् स्पर्शाश्च || राङ्गवृत्तिः मनोज्ञेतरभेदभिन्नान् 'अहियासमाणे'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनो-IN (शी०) ज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, नापीतरान् द्वेष्टि, आद्यन्तग्रहणाचेतरेपामप्युपादानं द्रष्टव्यं, तत्राप्यतिसहन | उद्देशका ६
हे विधेयमिति, उक्तं-"सद्देसु अ भद्दयपावएसु, सोयविसयमुवगएसु । तुडेण व रुद्वेण व समणेण सया न होअव्यं ॥१॥ ॥१४३॥
एवं रूवेसु अभयपावएसु० । तहा गंधेसु अ०॥” इत्यादि वाच्यं, ततश्च शब्दादीविषयानतिसहमानः किं कुर्यादित्याह-निविद' इत्यादि, इहोपदेशगोचरापन्नो विनेयोऽभिधीयते, सामान्येन वा मुमुक्षोरयमुपदेशः, निर्विन्दस्व-जुगुप्सस्व ऐश्वर्यविभवात्मिका मनसस्तुष्टिनन्दिस्ताम् ‘इह' मनुष्यलोके यज्जीवितमसंयमजीवितं वा तस्य या नन्दिः-तुष्टिः प्रमोदो यथा ममैतत्समृद्ध्यादिकमभूभवति भविष्यति वेत्येवंविकल्पजनितां नन्दी जुगुप्सस्व-यथा किमनया पापोपादानहेतुभूतयाऽस्थिरयेति ?, उक्तं च-विभव इति किं मदस्ते ?, च्युतविभवः किं विषादमुपयासि ?। करनिहितकन्दुकसमाः, पातोत्पाता मनुष्याणाम् ॥ १ ॥" एवं रूपवलादिष्वपि वाच्यं, सनत्कुमारदृष्टान्तेनेति, अथवा पञ्चानामप्यतीचाराणामतीतं निन्दति प्रत्युत्पन्नं संवृणोत्यनागतं प्रत्याचष्टे, स्यादेतत्-किमालम्ब्य करोतीत्याह-'मुणी' त्यादि, मुनिखिका| लवेदी यतिरित्यर्थः, मुनेरय मौनः-संयमो, यदिवा मुनेर्भावः मुनित्वं तदप्यसावेव मौनं वा वाचः संयमनम् , अस्य चोपलक्षणार्थत्वात् कायमनसोरपि, अतः सर्वथा संयममादाय, किं कुर्यात् !-धुनीयात् कर्मशरीरकं औदारिकादिश
१ शब्देषु च भनकपापकेषु भोत्रविषणमुपगतेषु । तुटेन का रुष्टेन वा श्रमणेन सदा न भवितव्यम् ॥ १॥ एवं रूपेषु च भनकषापफेषु । तथा गन्धेषु च.
अनुक्रम [१०२+
SARKARTA
॥१४३॥
[297]