________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति : [२९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
अध्ययन
प्रत
(शी०)
दशकार
सुत्रांक
[-]
दीप अनुक्रम [-]
13152515256055
चरणं नामादिषोढा, व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति-गतिभक्षणगुणभेदात् , तत्र गतिचरणं गमनमेव, आहारच- रणं मोदकादेः, गुणचरणं द्विधा-लौकिकं लोकोत्तरं च, लौकिक यत् द्रव्याथै हस्तिशिक्षादिक वैद्यकादिक वा शिक्षन्ते, लोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकादेर्वा, क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा, शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति, कालेऽप्येवमेव ॥ भावचरणमाह
भावे गइमाहारो गुणो गुणवओ पसत्यमपसस्था । गुणचरणे पसत्थेण बंभचेरा नव हवंति ॥३०॥
भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुपयुक्तस्य युगमात्रदत्तदृष्टेर्गच्छतः, भक्षणचरणमपि 8|शुद्धं पिण्डमुपभुजानस्य, गुणचरणमप्रशस्तं मिध्यादृष्टीनां सम्यग्दृष्टीनामपि सनिदानं, प्रशस्तं तेषामेव कर्मोद्वेष्टनार्थ |
मूलोत्तरगुणकलापविषयम् , इह चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निजेरार्थेमनुशील्यन्ते । एतेषां चान्वार्थाभिधानानि दर्शयितुमाहसत्थपरिण्णा १ लोगविजओरय सीओसणिज्ज ३ सम्मत्तं तह लोगसारनामं५धुयं ६ तह महापरिणा७य ३१ अट्ठमए य विमोक्खो ८ उवहाणसुयं ९ च नवमर्ग भणियं । इचेसो आयारो आयारग्गाणि सेसाणि ॥ ३२॥
स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारो, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि-आचाराग्राणीति ॥ साम्प्रतमुपमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राद्यमाह
॥
९
सूत्रस्य उपोद्घात:, चरण-निक्षेपाः, अध्ययन-नामानि
[29]